________________
चोरणवि वाहिरत्येण हत्थे गहिओ, सो तेहिं दोहिवि बलवंतेहिं उभयहा कड्डिजमाणो सयंकियपागारकविसीस| गेहिं फालिजमाणो अत्ताणो विलवित्ति ॥ एवममुनवोदाहरणदर्शितन्यायन 'प्रजाः' हे प्राणिनः ! 'पेच्छत्ति प्रेक्षध्वं, प्राकृतत्वाद्वचनव्यत्ययः, एतच यत्रापि नोच्यते तत्रापि भावनीयम् , 'इह' अस्मिन् 'लोके' जन्मनि, आस्तां परलोक इत्यपिशब्दार्थः, 'कृतानां' स्वयंविरचितानां 'कर्मणां' ज्ञानावरणादीनां 'न मोक्षः' न मुक्तिः, ईश्वरादेरपि तद्विमोचनं प्रत्यसामर्थ्याद् , अन्यथा सकलसुखित्वाद्यापत्तेः, इदमुक्तं भवति-यथाऽसावर्थग्रहणवाञ्छया प्रवृत्तः खकृतेनैव क्षत्रखननात्मकोपायेन कृत्यते, न तस्य स्वकृतकर्मणो विमुक्तिः, एवमन्यस्यापि तत्तदनुष्ठानतोऽशुभकारिणो ४ न ततो विमुक्तिः, किन्तु तदिहापि विपच्यत एवेति, पठ्यते च-'एवं पया पेच इहं च'त्ति, इहापि कृत्यत इति सम्बध्यते, कृत्यत इव कृत्यते तथाविधवाधानुभवनेन, काऽसौ ?-प्रजा, क-प्रेत्य' परभवे, 'इहं चेति इहलोके, किमिति प्रेत्येत्युच्यते-यावता इह कृतमिहैवापगतमत आह-यत् 'कृतानां कर्मणां मोक्षो नास्ति ॥ (ग्रन्थाग्रम् ५०००) इह परत्र वा वेद्यमेवावश्यं कर्मेति, अहवा 'एवं पया पेच्च इहंपि लोए, ण कम्मुणो पीहति तो कयाती' एवं प्रजा! आमन्त्रणपदमेतत् , प्रेत्येह लोके च यतः प्राणिनः कृत्यन्ते 'ता' इति ततो हेतोः 'कदाचित्' कस्मिं
१० चौरेणापि बाह्यस्थेन हस्ते गृहीतः,स ताभ्यां द्वाभ्यामपि बलवद्भयामुभयतः कृष्यमाणः स्वयंकृतप्राकारकपिशीर्षकैः पाट्यमानोऽत्राणो विलपतीति ।
Sain Educa
t ional
For Private
Personal use only
ainelibrary.org