________________
उत्तराध्य. बृहद्वत्तिः
॥२०७॥
प्रवर्त्तमानास्तदपहायेहैवानर्थावापत्तितो नरकमुपयन्तीति सूत्रार्थः ॥ २ ॥ इदानी कर्मणामवन्ध्यतामभिदधत् , असंस्कृता. प्रकृतमेवार्थ द्रढयितुमाह
तेणे जहा संधिमुहं गहीए, सकम्मुणा किच्चइ पावकारी।
एवं पया पिच्छ इहं च लोए, कडाण कम्माण न मोक्खो अत्थि ॥३॥ (सूत्रम्) व्याख्या-'स्तनः' चौरः यथेति दृष्टान्तोपदर्शने सन्धिः-क्षत्रं तस्य मुखमिव मुखं-द्वारं तस्मिन् 'गृहीतः' आत्तः। 'स्वकर्मणा' आत्मीयानुष्ठानेन, किम् ?-'कृत्यते' छिद्यते, 'पापकारी' पातकनिमित्तानुष्ठानसेवी, कथं पुनरसौ कृत्यत इति चेद्-अत्रोच्यते सम्प्रदायः| एगंमि नयरे एगो चोरो, तेण अभिजतो घरगस्स फलगचियस्स पागारकविसीसगसंनिहं खत्तं खणियं, खत्ताणि अणेगागाराणि-कलसागिई नंदावत्तसंठियं पउमागिई पुरिसागिई च, सो य तं कविसीसगसंठियं खत्तं खणंतो घरसामिए णिवेईओ, ततो तेण अद्धपविट्ठो पाएसु गहितो, मा पविट्टो संतो पहरणेण पहरिस्सतित्ति, पच्छा
१ एकस्मिन्नगरे एकश्चौरः, तेनाभेद्यस्य गृहस्य चितफलकस्य प्राकारकपिशीर्षकसंनिभं क्षत्रं खातं, क्षत्राण्यनेकाकाराणि-कलशाकृति नन्दावर्तसंस्थितं पद्माकृति पुरुषाकृति च, स च तत् कपिशीर्षकसंस्थितं क्षत्रं खनन् गृहस्वामिना निवित्तः, ततस्तेनाधंप्रविष्टः पादयोगृहीतः, |मा प्रविष्टः सन् प्रहरणेन प्रहार्षीदिति, पश्चा
॥२०७॥
Jain EducatITOIL
For Privale & Personal use only
jainelibrary.org