SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ तत्थं दविणजायं पक्खिवइ, जहिच्छियं च सुकं दाऊण कण्णगं विवाहेउं पसूयं संति रत्तिं उद्दवेत्ता तत्थेवागडे पक्खिवइ, मा मे भज्जा चेडरूवाणि य परूढपणयाणि होऊण रयणाणि परस्स पयासेस्संति, एवं कालो बच्चति । अण्णया तेणेगा कण्णया विवाहिया अतीव रूवस्सिणी, सा पसूया संता तेण ण मारिया, दारगो य, सो अट्टवरिसो जाओ, तेण चिंतियं-अइचिरं कालं विधारिया, एयं पुवं उद्दवेउं पच्छा दारयं उद्दविस्संति, तेण सा उद्दवे अगडे पक्खित्ता, तेण य दारगेण गिहाओ निग्गच्छिऊण धाधाकया, लोगो मिलिओ, तेण भण्णइ-एएण मम माया मारियत्ति, रायपुरिसेहिं सुयं, तेहिं गहितो, दिट्टो कृवो दवभरितो, अट्टाणि य सुबहूणि, सो बंधिऊण रायसमें समुवणीतो जायणापगारेहि, सवं दवं दवावेऊण कुमारेण मारितो॥ एवमन्येऽपि धनं प्रधानमिति तदर्थ | १ तत्र द्रव्यजातं प्रक्षिपति, यथेप्सितं च शुल्कं दत्त्वा कन्यकां विवाह्य प्रसूतां सन्तीमपद्राव्य रात्रौ तत्रैवावटे प्रक्षिपति, मा मम भार्याश्वेटरूपाणि च प्ररूढप्रणयानि भूत्वा रत्नानि परस्मै प्रचीकशन्निति, एवं कालो ब्रजति । अन्यदा तेनैका कन्यका विवोढा अतीव रूपवती, सा| प्रसूता सन्ती तेन न मारिता, दारकश्च, सोऽष्टवर्षो जातः, तेन चिन्तितम्-अतिचिरं कालं विधृता, एनां पूर्वमपद्राव्य पश्चाद्दारकमपद्रोष्यामीति, तेन साऽपद्राव्यावटे प्रक्षिप्ता, तेन च दारकेण गृहात् निर्गत्य हाहारवः (कृतः), लोको मिलितः, तेन भण्यते-एतेन मम माता मारितेति, राजपुरुषैः श्रुतं, तैगृहीतः, दृष्टः कूपो द्रव्यभृतः, अर्थाश्च सुबह्वः, स बद्धा राजसभां समुपनीतो यातनाप्रकारैः, सर्व द्रव्यं दापयित्वा कुमारेण मारितः Jain Education For Privale & Personal use only www.jainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy