________________
बृहद्वृत्तिः
प्रकर्षण तन्मध्यादल्पस्याप्यग्रहणात्मकेन हित्वा-त्यक्त्वा 'तानिति धनकरसिकान् पश्य' अवलोकय, विनेयमेवाह, उत्तराध्य.
असंस्कृता. 'पयट्टिए'त्ति आपत्वात खत एवाशुभानुभावतः प्रवृत्तान् प्रवर्तितान्या, प्रक्रमात्पापकर्मोपार्जितधनेनैव, मृत्युमुख
मिति गम्यते, 'नरान्' पुरुषान् , पुनरुपादानमादरख्यापकमेकान्तक्षणिकपक्षनिरासार्थ वा, एकान्तक्षणिकपक्षे हि न ॥२०६॥
यैरेव धनमुपार्जितं तेषामेव प्रवर्तनं, तथा च बन्धमोक्षाभावश्चेति भावः, एतच पश्य वैरं-कर्म 'वेरे' वजे य कम्मे
य' इति वचनात् तेन अनुबद्धाः-सततमनुगताः 'नरकं' रत्नप्रभादिकं नारकनिवासम् 'उपयान्ति' तद्भवभावितया दिसामीप्येन गच्छन्ति, त एव मृत्युमुखप्रवृत्ता इति प्रक्रमः, यदि वा पाशा इव पाशाः-स्यादयस्तेषु प्रवृत्तास्तैवों
प्रवर्तिताः पाशप्रवृत्ताः पाशप्रवर्त्तिता वा नरकमुपयान्तीति सम्बन्धः, ते हि द्रव्यमुपायं स्यादिष्वभिरमन्ते, तदभिरत्या च नरकगतिभाज एव भवन्तीति भावः, शेष प्राग्वत् । तदनेन सूत्रेण धनमिहैव मृत्युहेतुतया परत्र च नरकप्रापकत्वेन तत्त्वतः पुरुषार्थ एव न भवतीति तत्त्यागतो धर्म प्रति मा प्रमादीरित्युक्तं भवति, नरकप्राप्तिलक्षणश्चा-18 पायो न प्रत्यक्षेणावगम्यते (म्यत इती) हैव मृत्युलक्षणापायदर्शनमुदाहरणं, तत्र च वृद्धसम्प्रदायः-ऐगंमि नयरे एगो
२०६॥ चोरो, सो रत्तिं विभवसंपण्णेसु घरेसु खत्तं खणिउं सुबहुं दविणजायं घेत्तुं अप्पणो घरेगदेसे कूवं सयमेव खणित्ता
१ वैरं वने च कर्मणि च । २ एकस्मिन्नगरे एकश्चौरः, स रात्रौ विभवसंपन्नेषु गृहेषु क्षत्रं खनित्वा सुबहु द्रव्यजातं गृहीत्वाऽऽत्मनो गृहैकदेशे कूपं स्वयमेव खनित्वा
GREACHERSONAKSSSC
O
Jain Education
nelibrary.org
For Privale & Personal Use Only
vidonal