________________
उत्तराध्य.||श्चित्काले 'ने'ति निषेधे 'कम्मुणो'त्ति कर्मणे प्रस्तावात् कुत्सितानुष्ठानाय स्पृहयेत्-नाभिलापमपि कुर्याद् आस्तां । असंस्कृता.
.. तत्करणमित्याकूतं, तदभिलषणस्यापि बहुदोषत्वात् , तथा च वृद्धाःबृहद्वृत्तिः
| एगंमि नयरे एगेण चोरेण रत्तिं दुरवगाढे पासाए आरोढुं विमग्गेण खत्तं कयं, सुबहुं च दबजायं णीणियं, ॥२०८॥ नाणियघरं चऽणेण संपावियं । पहायाए रयणीए हाय समालद्ध सुद्धं वासो तत्थ गतो, को किं भासतित्ति जाण
जाणत्थं, जइ तावज लोगो में ण याणिस्सइ ता पुणोवि पुवटिइए चोरिस्सामीत्ति संपहारिऊण तंमि य खत्तट्टाणे गओ, तत्थ य लोगो बहू मिलितो संलवति-कहं दुरारोहे पासाए आरोढुं विमग्गेण खत्तं कयं ? कहं च खुड्डलएणं खत्तदुवारेणं पविट्टो?, पुणो य सह दवेण णिग्गओत्ति । सो सुणेउं हरिसितो चिंतेइ-सचमेयं, किहऽहं एएण निग्गतोत्ति ?, अप्पणो उदरं च कडिं च पलोएउं खत्तमुहं पलोएति । सो य रायनिउत्तेहिं पुरिसेहिं कुसलेहिं जाणितो, | १ एकस्मिन् नगरे एकेन चौरेण रात्रौ दुरवगाढं प्रासादमारुह्य विमार्गेण क्षत्रं कृतं, सुबहु च द्रव्यजातं नीतं, निजगृहं चानेन संप्रा|पितं । प्रभातायां रजन्यां स्नात्वा समालभ्य शुद्धं वासस्तत्र गतः, कः किं भाषत इति ज्ञानार्थ, यदि तावदद्य लोको मां न ज्ञास्यति तदा
पुनरपि पूर्वस्थित्या चोरयिष्यामीति संप्रधार्य तस्मिंश्च क्षत्रस्थाने गतः, तत्र च बहुलॊको मिलितः संलपति-कथं दुरारोहं प्रासादमारुह्य ॥२०८॥ दू विमार्गेण क्षत्रं कृतं ?, कथं च क्षुल्लकेन क्षत्रद्वारेण प्रविष्टः ?, पुनश्च सह द्रव्येण निर्गत इति । स श्रुत्वा हृष्टश्चिन्तयति-सत्यमेतत्, कथम
हमेतेन निर्गत इति ?, आत्मन उदरं च कटीं च प्रलोक्य क्षत्रमुखं प्रलोकयति । स च राजनियुक्तैः पुरुषैः कुशलैतिः ,
Jain Educ
a
tional
For Privale & Personal use only
T
ainelibrary.org