SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ %- C IAADGOOG रायणो उवणीतो सासितो य ॥ एवं पापकर्मणामभिलषणमपि सदोषमिति न विदधीतेति सूत्रार्थः ॥३॥ इह कृतानां कर्मणामवन्ध्यत्वमुक्तं, तत्र च कदाचित् खजनत एव तन्मुक्तिर्भविष्यति, अमुक्तौ वा विभज्यैवामी धनादिवद् भोक्ष्यन्त इति कश्चिन्मन्येत अत आह संसारमावन्न परस्स अट्टा, साहारणं जं च करेति कम्म। कम्मस्स ते तस्स उ वेयकाले, न बंधवा बंधवयं उवेंति ॥ ४॥(सूत्रम् ) व्याख्या-पाठान्तरेऽपि पापकर्मस्पृहणं सदोपमिति निषिद्धं, ततस्तत्रापि स्यादेतत्-यथेह सर्व साधारणं तथाऽमुष्मिन्नपि भविष्यत्यत आह-संसार'सूत्रं, संसरणं-संसारः-तेषु तेषूचावचेषु पर्यटनं तम् आपन्नः-प्राप्तः, 'परस्य' आत्मव्यतिरिक्तस्य पुत्रकलत्रादेः, 'अर्थात्' इति अर्थ-प्रयोजनमाश्रित्य 'साधारणं जं च'त्ति चस्य वाशब्दा थेत्वाद् भिन्नक्रमत्वाच साधारणं वा यदात्मनोऽन्येषां चैतद् भविष्यतीत्यभिसन्धिपूर्वकं करोति' निवर्तयति दूभवान् , कर्महेतुत्वात् कर्म क्रियत इति वा कर्म-कृष्यादिकर्म तस्यैव कृष्यादेः 'ते' तव हे कृष्यादिकर्मकर्तः! 'तस्य' परार्थस्य साधारणस्य वा, तुशब्दोऽपिशब्दार्थः, आस्तामात्मनिमित्तं कृतस्येत्यभिप्रायः, 'वेदनं' वेदो विपाक: १ राज्ञ उपनीतः शिक्षा प्रापितश्च । Jain Educ a tional For Privale & Personal use only
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy