SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥ २०९ ॥ तत्तत्कर्मफलानुभवनं तत्काले 'न' इति निषेधे, अवधारणफलत्वाद्वाक्यस्य नैव 'बान्धवाः' स्वजनाः, यदर्थं तत्कर्म्म कृतवान् करोषि वा ते 'बान्धवतां' बन्धुभावं तद्विभजनापनयनादिना 'उवेंति'त्ति उपयन्तीति, यतश्चैवमतस्तदुपरि प्रेमादिप्रमादपरिहारतो धर्म एवावहितेन भाव्यं, तथाविधाभीरीव्यंसकवणिग्वत् । तथा च वृद्धाः gift नय एगो वाणियगो अंतरावणेसुं ववहरइ, एगा आभीरी उज्जुगा दोरूवर घेत्तूण कप्पासनिमित्तमुवडिया, कप्पासो य तथा समग्घो वट्टति, तेण वाणियएण एगस्स रूवस्स दो वारा तोलेउं कप्पासो दिन्नो, सा | जाणइ - दोहवि रूवगाण दिन्नोत्ति, सा पोट्टलयं बंधिऊण गया, पच्छा वाणियतो चिंतेति - एस रूवगो मुहा लद्धो, ततो अहं एयं उवभुंजामि, तेण तस्स रूवगस्स समियं घयं गुलो विकिणिउं घरे विसजिउं भज्जा संलता - घयपुण्णे १ एकस्मिन्नगरे एको वणिगू अन्तरापणेषु (आपणान्तरेषु ) व्यवहरति, एका आभीरी ऋजुका द्वौ रूप्यकौ गृहीत्वा कर्पासनिमित्त - मुपस्थिता, कर्पास तदा समर्घो वर्त्तते, तेन वणिजा एकस्य रूप्यकस्य द्वौ वारौ तोलयित्वा कर्पासो दत्तः, सा जानाति - द्वयोरपि रूप्यकयोर्दत्त इति सा पोट्टुलिकां बद्धा गता, पश्चाद्वणिक् चिन्तयति -- एष रूप्यको मुधा लब्धः, ततोऽहमेनमुपभुजे, तेन तस्य रूप्यकस्य युगपत् घृतगुडौ विक्रीय ( क्रीत्वा ) गृहे विसर्ज्य भार्या संलप्ता घृतपूर्णान् Jain Educationational For Private & Personal Use Only असंस्कृता. ४ ॥ २०९ ॥ ainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy