Book Title: Uttaradhyayani Part_1
Author(s): Bhadrabahuswami, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
दत्तराध्य.
असंस्कृता.
बृहद्वृत्तिः
॥१९॥
ACCESCARRACRECORRECORRECRk
असंखयं जीविय मा पमायए, जरोवणीयस्स हु नत्थि ताणं ।
एवं वियाणाहि जणे पमत्ते, कन्नू विहिंसा अजया गर्हिति ?॥ १ ॥ (सूत्रम्) व्याख्या-संस्क्रियत इति संस्कृतं न तथा शक्रशतैरपि सतो वर्द्धयितुं त्रुटितस्य वा कर्णपाशवदस्य सन्धातुमशक्यत्वात् , किं तत् ?-'जीवितं' प्राणधारणरूपं, ततः किमित्याह-मा प्रमादीः, किमुक्तं भवति ?-यदीदं कथञ्चित् संस्कर्तुं शक्यं स्यात् चतुरङ्ग्यवाप्तावपि न प्रमादो दोषायैव स्यात् , यदा त्विदमसंस्कृतं तदैतत्परिक्षये प्रमादिनस्तदतिदुर्लभमिति मा प्रमादं कृथाः, कुतः पुनरसंस्कृतम् ?-जरया-वयोहानिरूपया उपनीतस्य-प्रक्रमान्मृत्युसमीपं प्रापितस्य, प्रायो हि जरानन्तरमेव मृत्युरित्येवमुपदिश्यते, हुर्हेतौ, यस्मान्न अस्ति-विद्यते त्राणं-शरणं येन मृत्युतो रक्षा स्यात् , उक्तं च वाचकैः-"मङ्गलैः कौतुकोगैर्विद्यामत्रैस्तथौषधैः । न शक्ता मरणात् त्रातुं, सेन्द्रा देवगणा अपि ॥१॥" यद्वा स्यादेतत्-बा के धम्म विधास्यामीत्याशङ्कयाह-जरामुपनीतः-प्रापितो गम्यमानत्वात् स्वकर्मभिर्जरोपनीतस्तस्य नास्ति त्राणं, पुत्रादयोऽपि हि न तदा पालयन्ति, तथा चात्यन्तमवधीरणास्पदस्य न धर्म प्रति शक्तिः श्रद्धा वा भाविनी, यद्वा त्राणं येनासावपनीयते पुनयौवनमानीयते न तारकरणमस्ति, ततो यावदसौ (त्वां) नासादयति तावद्धम्म मा प्रमादीः, उक्तं हि-"तद्यावदिन्द्रियबलं जरया रोगर्ने बाध्यते
SHRSS
॥१९॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458