SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. चतुरङ्गीया ध्ययनम् बृहद्धत्तिः ॥१७३॥ तत्थ पुण अवयवा लग्गति, घयकुडे बहुं चेव लग्गति, एवमेवाहमजो! दुबलियापूसमित्तं पइ सुत्तत्थतदुभएसु णिप्फावकुडसमाणो जातो, फग्गुरक्खियं पति तेलकुडसमाणो, गोडामाहिलं पइ घयकुडसमाणो, एवमेस|४ सत्तेण अत्थेण य उववेतो तुम्भं आयरितो होउ, तेहिं सवं पडिच्छियं, इयरोऽवि भणितो-जहाऽहं वद्वितो| फग्गुरक्खियस्स गोटामाहिलस्स तहा तुम्भेहिवि वट्टियचं, ताणिवि भणियाणि-जहा तुम्भे ममं वट्टियाइं तहा एयस्सवि वदे॒जाह, अविय-अहं कए वा अकए वा ण रूसामि एस ण खमिहित्ति, एवं दोवि वग्गे अप्पाहेत्ता भत्तं पचक्खाय कालगया देवलोगं गया, इयरेणवि सुयं-जहा आयरिया कालगया, ताहे आगतो पुच्छइ-को गणहरो ठवितो?, कुडगदिदंतो य सुतो, ताहे वीसुं पडिस्सए ठाइऊण पच्छा आगतो, ताहे तेहिं सवेहिं अब्भु १ तत्र पुनरवयवा लगन्ति, घृतकुटे बढेव लगति, एवमेवाहमार्या! दुर्बलिकापुष्पमित्रं प्रति सूत्रार्थतदुभयेषु निष्पावकुटसमानो जातः, फल्गुरक्षितं प्रति तैलकुटसमानः, गोष्ठमाहिलं प्रति घृतकुटसमानः, एवमेष सूत्रेणार्थेन चोपपेतो युष्माकमाचार्यों भवतु, तैः सर्वं प्रती-| प्सितम् , इतरोऽपि भणितो-यथाऽहं वृत्तः फल्गुरक्षिते गोष्ठमाहिले तथा युष्माभिरपि वर्तितव्यं, तेऽपि च भणिताः--यथा यूयं मयि वृत्तास्तथैतस्मिन्नपि वर्त्तयेत, अपि च-अहं कृते वा अकृते वा नारुषमेष न. क्षमिष्यते इति, एवं द्वावपि वौँ संदिश्य भक्तं प्रत्याख्याय कालगता देवलोकं गताः, इतरेणापि श्रुतं-यथाऽऽचार्याः कालगताः, तदाऽऽगतः पृच्छति-को गणधरः स्थापितः ?,कुटदृष्टान्तश्च श्रुतः, तदा विष्वप्रतिश्रये स्थित्वा पश्चादागतः, तदा तैः सर्वैरभ्यु ॥१७३॥ Jain Education anal For Privale & Personal use only inelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy