________________
हितो, इह चेव ठाह, ताहे णेच्छइ, सोऽवि बाहिंठितो अन्नाणि बुग्गाहेति, ताणि न सक्केइ । इतो य आयरिया अत्थपोरिसिं करेंति, सो ण सुणइ, भणइ-तुब्भेत्थ णिप्फावकुडा कहेह, तेसु उद्वितेसु विंझो अणुभासति, अट्ठमे कम्मप्पवाए पुवे कम्मं पण्णविजति, जीवस्स य कम्मस्स य कह बंधो ?, तत्थ ते भणंति-बद्धं पुढे णिकाईयं, बद्धं जहा सुइकलावो, पुढे जहा घणणिरंतरातो कयाओ, णिकाईयं जहा तावेऊण पिट्टिया, एवं कम्मं रागदोसेहिं जीवो पढम बंधइ, पच्छा तं परिणाम अमुंचंतो पुटं करेति, तेणेव संकिलिट्ठपरिणामेण तं अमुंचंतो किंचि णिकाएति, णिकाईयं णिरुवक्कम, उदएण णवरि वेइजइ, अन्नहा तं ण वेइज्जति, ताहे सो गोडामाहिलो वारेति, एत्तियं ण भवति, अण्णयावि अम्हेहिं सुयं-जइ एत्तियं कम्मं बद्धं पुढं णिकाचियं एवं भो मोक्खो ण भविस्सति, तो खाइ किह बज्झइ ?, भणइ-सुणेह
१त्थितः, इह चैव तिष्ठत, तदा नेच्छति, सोऽपि बहिःस्थितोऽन्यान् व्युदायति, तान्न शक्नोति । इतश्चाचार्या अर्थपौरुषी कुर्वन्ति, स न शृणोति, भणति-यूयमत्र निष्पावकुटाः कथयत, तेत्थितेषु विन्ध्योऽनुभाषते, अष्टमे कर्मप्रवादे पूर्वे कर्म प्रज्ञाप्यते, जीवस्य च कर्मणश्च कथं बन्धः ?, तत्र ते भणन्ति-बद्धं स्पृष्टं निकाचित, बद्धं यथा सूचीकलापः, स्पृष्टं यथा घनेन निरन्तराः कृताः, निकाचितं यथा तापयित्वा
पिट्टिताः, एवं कर्मापि रागद्वेषाभ्यां जीवः प्रथमं बध्नाति, पश्चात्तं परिणामममुञ्चन स्पृष्टं करोति, तेनैव संक्लिष्टपरिणामेन तममुञ्चन् किञ्चि* निकाचयति, निकाचितं निरुपक्रमम् , उदयेन नवरं वेद्यते, अन्यथा तन्न वेद्यते, तदा स गोष्ठमाहिलो वारयति, एतावत् न भवति, अन्यदाऽप्य
स्माभिः श्रुतं-यद्येतावत् कर्म बद्धं स्पृष्टं निकाचितम् एवं भो मोक्षो न भविष्यति, तदा कथय कथं बध्यते ?, भणति-शणुत
Jain Educati
o
n
For Privale & Personal Use Only