________________
उत्तराध्य.
बृहद्वृत्तिः
॥१७४॥
Jain Education
जहा अब
कंचुइणं कंचुओ समन्नेइ । एवं पुटुमबद्धं जीवं कम्मं समन्नेइ ॥ १७६ ॥ व्याख्या - जहा सो कंचुकिणं पुरिसं फुसति, ण उण सो कंचुओ सरीरेण समं बद्धो, एवं चैव कम्मंपि पुढं, ण उण बद्धं जीवपएसेहिं समं, जस्स बद्धं तस्स कम्मसंसारवुच्छित्ती ण भविस्सति, ताहे सो भणति - एत्तियं आयरिएहिं अम्हं भणियं, एसो ण याणति, ताहे सो संकितो समाणो पुच्छतो गतो, मा मए अन्नहा गहियं हवेज्जा, ताहे | पुच्छिया आयरिया, तैरुक्तम् - यथा तस्यायमाशयः - यतो यद्भेत्स्यते तेन, स्पृष्टमात्रं तदिष्यताम् । कञ्चुकी कञ्चुकेनेव, | कर्म भेत्स्यति चात्मनः ॥ १ ॥ प्रयोगः - यद्येन भविष्यत्पृथग्भावं तत्तेन स्पृष्टमात्रं, यथा कञ्चुकः कञ्चुकिना, भविष्यत्पृथ| ग्भावं च कर्म्म जीवेन, अत्र प्रष्टव्योऽयम् – कञ्चुकवत्स्पृष्टमात्रता कर्म्मणः किमेकैकजीवप्रदेशपरिवेष्टनेन सकलजीवप्रदेशप्रचयपरिवेष्टनेन वा ?, यद्येकैकजीवप्रदेशपरिवेष्टनेन तत्किमिदं परिवेष्टनं मुख्यमौपचारिकं वा १, यदि मुख्यं सिद्धान्तविरोधः, मुख्यं हि परिक्षेपणमेव परिवेष्टनम् एवं च भिन्नदेशस्य कर्मणो ग्रहणं, सिद्धान्ते तु यत्राकाशदेशे।
१ यथा स कञ्चुकिनं पुरुषं स्पृशति, न पुनः स कञ्चुकः शरीरेण समं बद्धः, एवमेव कर्मापि स्पृष्टं न पुनर्ब्रद्धं जीवप्रदेशैः समं यस्य बद्धं तस्य कर्मसंसारव्युच्छित्ती न भविष्यतः, तदा स भणति - एतावदाचार्यैरस्मभ्यं भणितम्, एष न जानाति, तदा स शङ्कितः सन् प्रच्छको गतः, मा मयाऽन्यथा गृहीतमभविष्यत् (भूतू ), तदा पृष्टा आचार्याः
telnational
For Private & Personal Use Only
चतुरङ्गीया ध्ययनम्
३
॥१७४॥
www.jainelibrary.org