________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चि|| असंखिजा, केवईया पुरस्कमा? गोयमा! असंखिजा, एवं जाव वेमाणियागं. नवरं वणताभा.४|| स्सश्काश्याणं मणूस्साणं य श्मं नाणतं. वणस्सश्काश्याणं नंते केवश्या आहारगसमुग्धा८९८
या अश्या ? गोयमा! अणंता.मणुस्साणं ते केवश्या? गोयमा! सिय संखिजा सिय असंखिजा, एवं पुरस्कमावित्ति ॥३५॥ अथ यः क्रियाहीनोऽपि परप्रतिबोधमात्रेण माद्यति,तंप्रत्याह
॥ मूलम् ॥--नीसारेसि नवा । नविए कह अप्पणा न नीसरसि ॥ तर थ. प्पणावि हु । तारंतो तार लोयं ॥३६ ॥ व्याख्या-स्पष्टा, पुनरेतदेव दृष्टांतांतरेणाह
॥ मूलम् ॥-बुज्जसि बोहेसि परं । तेणं किं जइ सयं न उऊमसि ॥ नाणेणुवएसेण य। अनुंजमाणस्स न हि तुहि॥३७॥ व्याख्या-बुध्ध्यसे स्वयं तत्वं, बोधयसि च परमपदेशहारेण, तेन बोधेन बोधनेन च तव किं? न किंचित्कार्य सिध्यतीत्यर्थः, यदि हे मूर्ख! स्वयं नोद्यच्छति क्रियायां. यतः स्वयं मोदकादिकमजुंजानस्य स्वादु पुष्टिकृञ्चैतदिति झानेन त्वं सुंदवेदं, ते तृप्तये नविष्यतीत्यायुपदेशेन च न हि मनागपि तुष्टिर्जायते. प्रति प्राणि प्रसिझमेतत्. उक्तं च पंचमांगवृत्ती-क्रियैव फलदा पुंसां । न ज्ञानं फलदं मतं ॥ य
For Private and Personal Use Only