Book Title: Updesh Chintamani Satik Part 04
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 208
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपाचे || सविसोहणत्यमेव यंचासुस्सासपरिमाणं काउरूगं करंति. त नमुक्कारेण पारिता विसुद्ध. । वाभा.४ चारित्तदेसयाणं ईसणविसुछिनिमित्तं नामुक्त्तिणं करंति. लोगस्सुजोयगरे इत्यादि. त दं. १०१ सण विसुछिनिमित्तं पणवीसूसासमाएं कानस्सग्गं करंति. तई नमुक्कारेण पारिचा नाणवि सुद्धिनिमित्तं सुअनाणथुश्यं पढंति, पुस्करवरदीव इत्यादि. त सुअनाणविसुशिनिमिचं पणवीसूसासमाणं काउसग्गं करंति, त नमुकारेण पारित्ता सिझथुई पढंति, सिद्धाणं वु. झाणमित्यादि. त विहिणा निसीइत्ता मुहपत्तियं पमिले हित्ता आयरियाणं वंदणगं करंति, । तं च काकण पुणो उक्कुमुया आयरियानिमुहा विणयरश्यंजलिपुमा चिठंति. जाहे पुवं । आयरिया थुई पत्नगंति, पछा तेवि; अन्नहा अविण नवइ. ताउ य थुश्न एकस्सिलागा वह॒ति, बाउ पय अस्कराइएहिं वासरेण वा वढतेण तिन्नि नणिऊण तर्ज पाउसियं करंति.. एतदेवाह-" गिह्नियपसकाल मिति " गृहीत्वा प्रादोषिकं कालं प्रहरं यावत् खाध्यायं कालिकश्रुतपरावृत्तिरूपं करोति. प्रादोषिकः कालस्तथा तुल यितव्यो यथा कालसमाप्तौ प. श्चिमायां रागानिव्यंग्या संध्यापि समाप्यते. उक्तं च-कालो संकाय तहा दोवि समप्यति । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230