Book Title: Updesh Chintamani Satik Part 04
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 223
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तापा.४ १०७७|| उपचि-|| तत्तं परिणमइ चित्तंमि ॥५२॥ व्याख्या-ये जीवा एवंविधा नवंति, कीदृशा इत्याद परीतः तथा नव्यत्वपरिपाकवशात्स्वल्पीभृतः संसारो येषां ते परीत्तसंसाराः, क्तांतस्य परतो निपातः प्राकृतत्वात्. तथा गुरुषु धर्मोपदेष्ट्रषु जक्ता विनीताः, तथा गुणेषु दांतिमार्द. वार्जवादिषु आयुक्ता आहताः, तेषामेव चित्ते जिनोक्तं तत्वं उपदेशरहस्यं परिणमति स्थिरीजवति. ॥ ५५ ॥ अथ व्यतिरेकमाह ॥ मूलम् ॥-जे जण चरणे अलसा। कम्मरसा पक्यणे अपत्तरसा ॥ तेसिं ऊसरवु. हिव । निष्फला होश जिणवाणी ॥ ५३॥ व्याख्या-जिनानां जगवतां वाणी तेषु श्रोतृषु ऊपरक्षेत्रेषु वृष्टिरिव निःफला लवति. तेषु केन्वित्याह- जे नणेत्यादि " पुनः शब्दः पू. वेन्यो व्यतिरेकज्ञापनार्यः. ये चरणे साधुश्राइक्रियायामलसाः प्रमादिनः, तथा कर्मणां प्रस्ता| वादशुजानां मिथ्यात्वादानादीनां वशा आयत्ताः, अत एव प्रवचने द्वादशांगीरूपे पीयूष | रसप्रायेऽपि अप्राप्तरसा अलब्धस्वादाः, यो हि यत्रालब्धस्वादः स स्वापुन्यपि तत्र वस्तु नि न रज्यते, इति प्रतीतमेव. ॥ ५४॥ यत एवं ततः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230