Book Title: Updesh Chintamani Satik Part 04
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 224
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं १०७८ ॥ मूलम् ॥ - निचमिमे नवसा । सुपुरिसपरिस्ताइ चित्र धरणिका ॥ मा निवडंतु तामा ४ कुपत्ते ॥ कयात्रि दुरूंव सोवीरे ॥ ५८ ॥ व्याख्या - श्मे प्रागुक्ता उपदेशा विनय विवेकवैराग्यादिगुणग्रामा जिरामतया सुष्टु शोभनाः पुरुषाः सुपुरुषाः तेषां परिषद् घटा तस्या एव घररणीयाः संग्रहणोचिताः मा कदापि सौवीरे दुधमित्र कुपात्रे तिंतिणिकत्वादिदोषदुष्टे निपतंतु यथा हि स्निग्धमधुरमपि दुग्धं सौवीरे कांजिके पतितमात्रमेव स्निग्धत्वमधुरत्वादिखस्वरूपापाश्यति, दधिघृताद्युत्तरकरणस्य चायोग्यीजवति, तथा सरसा अपि गुरूपदेशाः कुपात्रे निपतितमात्रा एवास्मरणादिना विनश्यंति, सम्यक्त्व देश विरत्यादिस्वकार्यस्यायोग्यीजवंति यदाह - खामे घडे निहित्तं । जहा जलं तं घमं विलासे३ ॥ श्य सिद्धंतरहस्सं । अप्पाहारं विणासे ॥ १ ॥ ततोऽमी सुपुरुषपरिषदैव धार्याः, यथा न लजंते कदाचिदपि दुर्जनसंकटमिति गाथार्थः ॥ ५५ ॥ अथ सहृदयहृदयं प्राप्तानामेषां फलातिशयम जिलध्यन्निदमाह || मूलम् ॥ - एसा उवएसाली | साली विबुद्द दिययठाणेसु ॥ सुह जावसलिल सित्ता । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230