Book Title: Updesh Chintamani Satik Part 04
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं-|| टीकायां चतुर्थः सर्वविरत्यधिकारः समाप्तः ॥ तामा.४ अथाशेषं पूर्वोक्तमर्थमुपसंहरन्नाह
॥ मूलम् ॥--इह दुलहसामग्गी-पूवा विरई मए उहाऽनिहिया ॥ जं आयणिय भविया । नणु जिणधम्मे पयर्टेति ॥ ५० ॥ व्याख्या--इत्युक्तप्रकारेण दुर्लनसामग्रीपूर्वा मया देशतः सर्वतश्चेति द्विधा विरतिरनिहिता. तत्र द्वितीयेऽधिकारे सामग्रीदुर्लभता, तृतीये देशविरतिः, चतुर्थे सर्व विरतिश्च, यां विरतिमाकर्ण्य जव्या आसन्न सिद्धिका ननु निश्चितं | जिनधमें प्रथमाधिकारव्याख्याते प्रवर्तते, ज्ञानश्रमानाचरणैरुयबंति, तेन चतुर्णामप्यधिकाराणां परामर्शः कृतः. ॥ ५० ॥ इदानीं जिनधर्मप्रवृत्तानां विशेषस्थैर्यापादनार्थमाह
॥ मूलम् ॥-अप्पत्थियं सुहं ए३ । जाइ अनिसेहियं ऽहं तेसिं॥ जेसिं जिणोवसु। | होइ अत्येसु अणुरा ॥ ५१ ॥ व्याख्या-उत्तानार्था, नन्वेवं सकलसुखानां सुखनेऽप्युपाये किमद्यापि विश्वव्यापि संतापमनुजवंति जंतव इत्याह --
॥ मूलम् ॥-जे संसारपरित्ता । गुरुसु जत्ता गुणेसु आउत्ता ॥ तेसि चिय जिणवुत्तं ।
For Private and Personal Use Only

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230