Book Title: Updesh Chintamani Satik Part 04
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 228
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०८२ उप चि- श्रीजयशेखरसूरिः । श्रीसूरिस्तुंगश्च ॥ १०॥ एतेषु शिष्यः खलु मध्यमोऽहं । मोहं कु. ताना.४ बोधप्रनवं विहाय ॥ गुरूपदेशामुपदेशचिंता-मणिश्रुतं सूत्रतया व्यगुंफ ॥ ११ ॥ व्यधां च तस्य स्वयमव्यलीकां । टीका कथासार विचारहृयां ॥ दनायुधांनोनिधिचंद्रसंख्ये (१४३६)। वर्षे पुरे श्रीनृसमुज्नानि ॥ १२ ॥ अनुजश्व सतीर्थ्यश्चा-स्माकं टीकामिमां मुदा ॥ लिलेख प्रथमादशैं । मानतुंगगणिर्गुणी ॥ १३ ॥ प्रत्यक निरूप्यास्यां । ग्रंथमानं विनिश्चितं ॥ सहस्रा छादश श्लोका-श्चतुःषष्ठ्यधिका इति ॥ १४ ॥ कालोऽसौ कलिरुस्कटः किल पटुप्रो. ज्जितोऽयं जनः । श्रेयःकार्यमवार्य विघ्नविवशं विद्वत्सना पुल ना ॥ एवं सत्यपि सिद्ध्यतिम्म यदयं गुंफप्रयासो मम । श्रीमद्देवगुरुप्रसादमहिमा मन्ये तदत्यदलुतः ॥ १५ ॥ वक्तुः कोऽपि विशेष एष महिमा जैनागमस्योक्तयः । श्रूयंते बहुशः श्रुता अपि जनैरुत्कैरपूर्वा व ॥ गो. धूमाः खलु ते तदेव च घृतं सैवेह खंझावली । संस्कर्तुः कलयाश्नतोऽनिनवता किंवत्र धत्ते रसः ॥ १६॥ अपार्थमुत्सूत्रमपप्रयोगं । मया यदासूत्रितमत्र किंचित् ॥ परोपकारेकरसैर खि. || -स्तबोध्यमेवाशु बुधैः प्रसद्य ॥ १७ ॥ उन्मीलन्नीलचूलः प्रवरकरबुतत्कंठिकः स्वणकांति For Private and Personal Use Only

Loading...

Page Navigation
1 ... 226 227 228 229 230