Book Title: Updesh Chintamani Satik Part 04
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 227
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपांच-॥ तत्पदपंकेरुहराजहंसः । सदा सदाचारकृतप्रशंसः ॥ गुरुर्निरस्तान्यमतप्रघोषः। श्रीधर्मघोषः ।। तामा./ स्वगणं पुपोष ॥३॥ येनाझानतमोप्नवाक्य किरणे:रागतश्रावक-खांतांजोरुहतश्चतुर्भिरधि- || काशीतिः सुबद्धा अपि ॥ रोलंबा इव पूरिताः प्रथमकालोकेऽप्यहो संशयाः । श्रीमानेष महेंउसिंहसुगुरुचेंजे ततो जानुवत् ॥ ४ ॥ सिंहप्रनो गुरुग्थ प्रथितस्ततोऽपि । रेजे जगत्यजितसिंहगुरुर्गुणाब्धिः ॥ पापछिपक्षपणसिंहसमानशक्ति-देवेन्द्रसिंहगुरुरज्युदयाय तस्मात् ॥५॥ नावारिनिष्कृपतपःकरवालशाली । धर्मप्रनः सुगुमराज श्तो रराज ॥ पीयूषविंदुसहशादरवाग्विलासः । श्रीसूरिसिंह तिलकश्च ततः प्रतीतः ॥ ६॥ तत्पट्टनंदनवन-कल्पबुमसमश्रियः ॥ जयंति सांप्रतं श्रीम-न्महेन्द्रप्रनसूरयः ॥ ७॥ यत्पाणिमाहुः कृतिनः श्रियश्च । गिरश्च मैत्री घटनैकतीर्थ ॥ संपर्कतस्तस्य जनो विनीतः। श्रीमांश्च धीमांश्च किमन्यथा स्यात् ॥ ७॥ येषां कीर्ति नरे नरेण धवलीकतु जगत्प्रोद्यते । नानूरकोऽपि स यो ददाति तमसस्त्रस्तस्य शश्वत्पदं ॥ लग्नाशस्य च तस्य निर्जितचरैर्वादिदैः स्फुरत्-कारुण्यैरिव वास| भूमिरचला स्वीये सुखेऽदीयत ॥५॥ तेषां शिष्याः श्रीम-न्मुनिशेखरसूरयो नयो पेताः ॥ || For Private and Personal Use Only

Loading...

Page Navigation
1 ... 225 226 227 228 229 230