Book Title: Updesh Chintamani Satik Part 04
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चि.|| श्यस्य उपदेशचिंतामणिप्रकरणस्यायतो स्थिरावस्थायित्वमाशंसुरिदमाहवाभा.४|| ॥ मूलम् ॥-जाव सिरिवीरतित्थं । ताव श्मा पंमियाण हिय यंमि ॥ तह रयणा रय. १०८०
णावलि-सरिता सिरिसाहणी होउ ॥ ५० ॥ व्याख्या-यावदिह श्रीवीरस्य वर्धमानस्वामि. नः श्रेयःश्रेणिविश्राणनसमर्थ तीर्थ शासनं विजयते, तावदियं मम रचना धर्माधिकारक्रमो पन्यासरूपा पंमितानां धीमतां हृदयेंतःकरणे स्थिता सती श्रियो वांडिताः संपदः साध्यंते. ऽनयेति श्रीसाधनी संपत्संपादयित्री जवतु. कथंभृता रचना ? सुसंहतत्वेन सद्गुणत्वेन नि. मलत्वेन च रत्नावलीसदृशी. रत्नावली हि हृदये वदसि धृता श्रियं सौनाग्यशोना साधयतीति. ॥५॥
अथ ग्रंथकारप्रशस्तिः-वंशे वीरविजोरभृदिति वहन् वीरत्वमत्यूर्जितं । मिथ्यात्वादिविपदवारणविधौ धमोद्यमे चोत्तमे ॥ जातः पूर्वमिहार्यरहितगुरुश्चक्रेश्वरीदेवतां । साक्षात्कृ.
त्य तपोजिरंचलगणं विस्तारयन् भृतले ॥१॥ मौलि धुनातिम्म विलोक्य यस्य । निःसंग|| तां विस्मितचित्तवृत्तिः ॥ श्रीसिद्धराजः स्वसमाजमध्ये । सोऽभूत्ततः श्रीजयसिंहमूरिः ॥२॥
For Private and Personal Use Only

Page Navigation
1 ... 224 225 226 227 228 229 230