Book Title: Updesh Chintamani Satik Part 04
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 221
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ताभा. ४ १०७५ उपचि || मावसेसेणं अणुत्तरोववाइय देवत्ताए उववला. गोयमा ! जावइयं बहनतिए समणे निगंथे कम्मं निकरे, एवपूर्ण कम्मावसेसेणं अणुत्तरोववाइयदेवताए उबवला. तदेवमुत्कृष्टतोऽकर्मणः सकर्मणश्च चारित्रफलमुक्त्वाथ जघन्यतस्तदाह - " जहन्न इत्यादि. ज. घन्यतः साधुस्तादृग्मनःसंहननादिवलहीनोऽपि यथाशक्ति पूर्वोक्त क्रियानिरतः सौधर्मं क - पं याति यदाह - विराहियसामन्नस्स । साहुयो सावगस्स य जसो ॥ सोहम्मे जवand | भeिd तिल्लुक्कसीहिं ॥ १ ॥ तदेवमुक्तं फलद्वारं तङ्गणने च समर्थिता सर्वापि सर्वविरतिवक्तव्यता, तत्तत्संपदकंप सद्मपरमज्योतिःसमुन्मीलन-ध्वस्ताज्ञानत मोजर: सुरनरश्रेणी जिरज्यर्चितः ॥ कल्याणप्रजवः प्रभावजवनं धार्यः सुधीनिर्मनो - मंजूषासु सुखं तनोतु कृतिनां चारित्रचिंतामणिः ॥ १ ॥ क्रोधः स्फूर्जद्विरोधो निकृतिरुपचिता सावधानोऽभिमानो । लोजः कोनस्य मूलं रतिररतिकरी दुर्व्यपोहश्च मोहः ॥ जातोन्मादः प्रमादः कुसुमशरशरा दुर्निवारा जगत्यां । तावद्यावन्महौजा भजति रणनुवं नैष चारित्रयोधः ॥ २ ॥ इति श्रीअंचलगछाधिराजश्री महेन्द्रप्रसूरि शिष्य श्री जयशेखरसूरिविरचितायां खोपज्ञोपदेशचिंतामणि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230