Book Title: Updesh Chintamani Satik Part 04
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उपचि-|| पैति. न हि लोकाग्रप्राप्तिमात्रेणेव सर्वज्ञविरतेः सम्यक् फलं मन्यते, संततसुखानुजवार्थमेव ताभा.४ तेषां प्रवृत्तेरित्याह१.७३
॥ मूलम् ॥-जम्मजरमरणयायव-भयवाहि विव िनि तत्थ ॥ सोऽणंतनाणदसण-विर सुहमणुवहइ निच्चं ॥ ४ ॥ व्याख्या-स साधुस्तत्र लोकाग्रे स्थितः सन् नित्यं सर्वकालं सुखं परमाह्लादलक्षणं अनुजवति स्वयं वेदयति. कुतस्तत्र शाश्वतसुखानुजव इति विशेषणधारेण हेतुमाह-जम्मेत्यादि, जन्म नूतनदेहप्राप्तिः, जरा वयोहानिः, मरणं प्राणत्यागः, आपदो वधवंधरोधाद्याः, जयं इहलोकादि, व्याधयो रोगास्तैर्विवर्जितः. ननुजन्माद्यनावे उपलसकलकल्पोऽयं नविष्यतीत्याह-अनंतानि खावारककर्मक्षयादप्रतिपातीनि ज्ञानदर्शनवीर्याणि यस्य सोऽनंतशानदर्शनवीर्यः, ततो जन्मादिषुःखरहितत्वादनंतझानादिमयत्वाच्च स सिद्विपदं प्राप्तः केवलजीवस्व नावजं परमानंदनिःस्पंदरूपं संसारीनिर्जी वैः स्वप्नेऽप्यननुनूतं शाश्वतं सुखं जुंक्ते इत्यर्थः. तदेवमुक्तमकर्मा पेक्षमुत्कृष्टफलं ॥ ४० ॥ अथ सकर्मा पेदं तदाद
For Private and Personal Use Only

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230