Book Title: Updesh Chintamani Satik Part 04
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उपाचे || णहीनं मनोयोग प्रतिसमयं रंधानोऽसंख्यैः समयैस्तमपि सामस्त्येन रुणझि. ततो छीडिय- ॥ ताभा.४|| स्य पर्याप्तस्य जघन्ययोगिनः सत्काछाग्योगादसंख्यगुणहीनं वाग्योगं समये समये रुंधानोऽ
संख्यैः समयैस्तमपि साकल्येन रुणहि. ततः सूक्ष्मस्य पनकजीवस्य प्रथमसमयोत्पन्नस्य यः १०७२
काययोगः, तस्मादसंख्यगुणहीनं काययोगं समये समये रुधन्नसंख्यैः समयैस्तमपि सर्व रु. पछि. तदा च सूक्ष्म क्रियमप्रतिपातिध्यानमारोहति, तत्सामर्थ्याच्च वदनोदरादिविवरपूरणेन संकुचितदेह त्रिनागवर्तिप्रदेशो भवति. एवमयोगता निमुखो जूत्वा नातियुतं नातिलंबितं हस्वपंचादरोजिरणमात्रेण कालेन विशिष्टां चांतर्मुहर्तिकी सर्वसंवररूपां शैलेशी प्रतिपयते, तदानीं च व्यवबिन्न क्रियमप्रतिपातिध्यानं ध्यायति. तस्यां शैवेश्यद्धायां वर्तमानः प्रतिसमयमसंख्येयान् कर्मस्कंधान् विपाकतः प्रदेशतो वा वेदनेन रुपयन् चरमसमये वेदनीयमायु. मिगोत्रमित्येताश्चतुरः कर्मांशान् पयित्वा ततोऽनंतरसमये औदारिकतैजसकार्मणशरीराणि सर्वथा त्यक्त्वा तस्मिन्नेव समये कोशवंधविमुक्तैरंगफलमिव स नगवान् कर्मबंधविमुक्तो. | ऽविग्रहगत्या समयांतरप्रदेशांतरास्पर्शनेन शजुश्रेणिं प्रपन्नः साकारोपयुक्त ऊर्ध्वलोकांतमु-।
For Private and Personal Use Only

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230