Book Title: Updesh Chintamani Satik Part 04
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 217
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपचि-|| समुद्घातं भगवा-नथ गति तत्समीकर्तु ॥ १॥ दंमं प्रथमे समये । कपाटमथ चोत्तरे तताभा.४ था समये ॥ मंथानमथ तृतीये । लोकव्यापी चतुर्थे तु ॥२॥ संहरति पंचमे त्वं-तराणि १०७१ मंथानमथ पुनः षष्टे ॥ सप्तमके तु कपाटं । संहरति ततोऽष्टमे दंडं ॥३॥ औदारिकप्रयोता। प्रथमाष्टमसमययोरसाविष्टः ॥ मिश्रीदारिकयोक्ता। सप्तमषष्टहितीयेषु ॥४॥कार्मणशरीरयोगी । चतुर्थके पंचमे तृतीये च ॥ समयत्रयेऽपि तस्मिन् । नवत्यनाहारको नियमात् ॥५॥ एवमष्टसामयिक समुद्घातं कृत्वा निवृत्तः सन् योगत्रयमपि युनक्ति, यतः स जगवानद्याप्यंतर्मुहर्तनाविमोदः, ततस्तस्मिन् काले ययनुत्तरसुरादिना मनसा पृच्च्यते, तर्दि तठ्याकरणाय मनःपुजलान् गृहीत्वा मनोयोगं युनक्ति. एवं मनुष्यादिना पृष्टो वाग्योगमपि, काययोगं पुनर्युजानः स आगोमवेत्तिष्टेन्निषीदेत् , प्रातिहारिकं पीठफलकाद्यं प्रत्यर्पयेत्. तदेवमंतमुहर्त यथायोगं योगत्रयमपि व्यापार्य, ततो वेश्यातीतं परमनिर्जराहेतुध्यानं प्र. तिपत्सुरवश्यं योगनिरोधाय उपक्रमते, योगे सति यथोक्तध्यानस्यासं नवात्. योगनिरोधं च कुर्वन् प्रथमं पर्याप्तसंज्ञिपंचेंजियस्य प्रथमसमये यावान् मनोजव्यव्यापारस्तस्मादसंख्येयगु- || For Private and Personal Use Only

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230