Book Title: Updesh Chintamani Satik Part 04
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 216
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चि. इत्याहुः. ततश्च यदि स नगवान् स्वमायुर्वेदनीयादिकर्मभिः सह प्रदेशतः स्थितितश्च समं । ताभा.४|| वेत्ति, तदा आवर्जीकरणानंतरमेव योगनिरोधमारनते. यदि पुनरायुषो वेदनीयायं कर्मा धिकं पश्यति, तदा तत्समीकरणाय समुद्घातं करोति. तस्य चायं क्रमः-प्रथमसमये खदेहविष्कंजवाहव्यमायामतस्तू/धोलोकांतगामिनं जीवप्रदेशान् देहान् निर्वास्य केवल. झानानोगतो ध्यानवलेन दंडं करोति, द्वितीयसमये तु तमेव दमं पूर्वापर दिग्छये वितत्य तिर्यग्लोकांतगामि कपाटमिव कपाटं करोति. तृतीयसमये तु तमेव कपाटं दक्षिणोत्तरदिग्यप्रसारणात्तिर्यग्लोकांतगामिनमेव मंथानमिव मंथानं करोति. एवं च लोकस्य प्रायो वहुपूरितं नवति, मंथांतराणि त्वरितानि जीवप्रदेशानां विश्रेणिगमनानावादिति. चतुर्थसमये तान्यपि सह लोकनिष्कुटैः पूरयति, तथा च सर्वोऽपि लोकः पूरितो जवति. एवं पूरणक्रमेण चतुर्भिः समयमथांतरमंथकपाटदंमानपि संहृत्य देहस्थ एव नवति. समुद्घाते च मनोवाग्योगौ न व्यापारयति प्रयोजनानावात् , काययोगं पुनरोदारिकोदारिकमिश्रका|| मणरूपं युनक्ति. न शेष. उक्तं च-यस्य पुनः केवलिनः। कर्म नवत्यायुषोऽतिरिक्ततरं ।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230