Book Title: Updesh Chintamani Satik Part 04
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 214
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं|| सम्यक्त्वस्य दपितशेषे स्वस्पेऽवतिष्टमान एवं अप्रत्याख्यानप्रत्याख्यनावरणकषायालाभा.४| ष्टकं सममेव रूपयितुमारजते, एतैश्चापितैरेवान्याः षोमशकर्मप्रकृतीः पयति, तद्य. था-नरकतिर्यगानुपूव्यों नरकगतितिर्यग्गती एकत्रि चतुरिंजियरूपाश्चतस्रो जातयः था. तपोद्योतस्थावरसाधारणसुदमाणि निमानिद्राप्रचलाप्रचलास्त्यानर्डिरूपास्तिस्रो निसाश्चेति १६. एतत्क्षपणोत्तरकालं कषायाष्टस्य यजेषं तत्क्षपयति. ततो नपुंसकवेदं, ततःस्त्रीवेदं, ततो हास्यादिषट्क, ततः पुरुषवेदं खंमत्रयं च कृत्वा खमध्यं युगपत्तपयति, तृतीयं खमं तु संज्वलनक्रोधे प्रक्षिपति, पुरुषे प्रतिपत्तरि अयं क्रमो बोधव्यो, नपुंसकादौ तु प्रतिपत्तरि उदितवेदस्य पश्चात्तपणं, अनुदितवेदयस्य तु मध्येऽधमवेदस्य प्रथममितरस्य तु तदनंतर यो वाच्यः, ततः क्रोधादींश्चतुरः संज्वलनान् प्रत्येकमंतर्मुहर्तकालेन पयति, क्षपणं चैषां खमत्रयादिक्रमेण पुरुषवेदवाच्यं. यदाह-सवत्थ सावसेसे मग्गिले लग पुरिलेति क्रोधसत्कं च तृतीयखमं माने प्रक्षिपति, मानसक मायायां, मायासत्कं च लोने, कपणकालश्च प्रत्येकं सर्वत्रांतर्मुहर्तमानोऽवगंतव्यः, लोनतृतीयखंमं तु संख्येयानि खमानि कृत्वा || For Private and Personal Use Only

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230