Book Title: Updesh Chintamani Satik Part 04
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उपांच-|| पि तीवशुजपरिणामत्वात्सावशेषमन्यन प्रक्षिप्य रुपयति, ततस्तथैव सम्यग्मिथ्यात्वं. इह तामा
च यदि बद्धायुः प्रतिपत्तानंतानुबंधितये च विरमति, ततः पश्चात्कदाचिन्मिथ्यात्वोदये पु. नरप्यनंतानुवंधिचतुष्टये बध्नाति. तस्यावंध्यतत्कारणत्वात्. वीणमिथ्यात्वस्तु तन्न बध्नाति, कारणानावात्. तस्मिंश्चानंतानुबंधिचतुष्टये क्षीणेऽज्रष्टपरिणाम एव यदि म्रियते, तदा सु. रलोकमेव ब्रजति. एवं दर्शनसप्तकदयेऽपि कृते वाच्यं. चष्टपरिणामस्तु यदि म्रियते, तदा नानामतित्वान्नानागतिको नवति, उक्तं च--बझाऊ अपमिवन्नो। पढमकसायकए जा मरिजा ॥ तो मित्थत्तोदय । चिणिज जुजो न खीणंमि ॥१॥ तम्मि मर्न जाइ दिवं।। तप्परिणामो य सचए खीणे ॥ उवरयपरिणामो पुण । पच्छा नाणामश्गा ॥२॥ यदि च वहायुरिमा श्रेणिमारजते, तदा दर्शनसप्तकं पयित्वा नियमाद्विरमति, ततो यत्रायु । तत्रोत्पद्यते, यः पुनरबहायुः स निःशेषमपि एतां श्रेणिं समापयत्येव. उक्तं च-बझाऊ पमिवन्नो । नियमा खीणं मि सत्तए गइ ॥ इयरो अणुवरउ चिय । सयलं सेटिं समाणे ॥१॥ तस्य चायं क्रमः
For Private and Personal Use Only

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230