Book Title: Updesh Chintamani Satik Part 04
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उपाचें || श्व अग्नय व तापकत्वात् शुचिरा गणा अष्टादश माराद्यास्तैर्युताः, ततः कर्मधारयः. | ताभा.४|| मथितं शोषितं अमृतं जलं यैस्ते मथितामृताः. तारं प्रधानं वार्त्तमारोग्यं येभ्यस्ते तारवा१०१८॥
rः. आरोग्यं नास्करादिति वचनात्. सुबहुः शेषग्रहापेक्षया उदयो येषां ते सुबहूदयाः. यमुक्तं-रवेरेवोदयः श्वाध्यः । कोऽन्येषामुदयग्रहः ॥ न तमांसि न तेजांसि । यस्मिन्नच्यु. दिते सति ॥ १॥ यहा तारावर्त्म आकाशं, तदेव समत्वाहिशालत्वाच्च सुपथस्तत्रोदयो येषां ते तारवम॑सुबहृदयाः. रे इत्यालापे, नानामुम्नां अंते प्रजानंगे सातरसा तीदणरसा या ना प्रभा तां याति प्राप्नुवंति शातरसनायाः, बहुवचनं जिनमतापेदं. इत्यष्टादशार्थः. १५.
पुनः साधुपदः-सलीलगत्या गंजीरप्रकृत्या च हिरदाः. न चैतडपमानमनुपपन्नं, तीर्थकृतामपि पुरुषवरगंधहस्तित्वेन पवितत्वात्. तथा श्रुती कौँ राति ददाति श्रुतिरं, अ. यनं दक्षिणोत्तरायनरूपं, युगं च पंचवर्षात्मकं येषां ते श्रुतिरायनयुगाः: मुनींप्रमुखात् अशीत्यधिके मंझलशते दिनकर चरणरूपं अयनं, तथा श्रावणासितप्रतिपत् प्रथमारंनं चंद्र, चंड, अभिवार्डत, चंद्र, अनिवार्डतवर्षनिष्पन्नं युगं च सम्यग निशम्य अकर्णा अपि सकर्णः ||
For Private and Personal Use Only

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230