Book Title: Updesh Chintamani Satik Part 04
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 178
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चि तथा दीदां षोमशधा पोमशप्रकारां जल्पंति, तद्यथा-छंदा रोसा परिजुला । सुविः || ताभा.४/ णा य पमिस्सुया ॥ सारणिया रोगिणिया । अणाढिया देवसन्नत्ति ॥ १ ॥ वत्थाणुवंधिया जणिय-कमिया बहुजणस्स समुआ॥ अकाया संगारा । वेयाकरणी सयंबुद्धा ॥२॥ तत्र बंदात् स्वकीयादभिप्रायानोविंदवाचकस्येव परकीयाछा जातृवशनवदत्तस्येव या दीक्षा सा छंदा १. मात्रादितिरस्कारजाताझोषानिवजूतेरिव या सा रोषा २. परिघुनादारिद्यात् काष्टहारकस्येव या सा परियूना ३. स्वप्नात्पुष्पचूलाया श्व या सा स्वप्ना ४. प्रतिश्रुतात्प्रतिज्ञाताद्या सा प्रतिश्रुता, शालिनद्रनगिनींप्रति कृतप्रतिज्ञस्येव ५. स्मरणाद्या सा स्मारणिका, श्रीमतिस्मारितजन्मांतराण प्रतिबुद्ध्यादिनूपानामिव ६. रोगं आलंबनं विद्यते यस्यां सा रोगिणी सनत्कुमारस्येव ७. स्वजनायेरनाहतस्य या सा अनाहता, नंदिषेणस्येव ७. दे. वसंझर्देवप्रतिबोधनाद्या सा देवसंज्ञप्तितार्यस्येव ए. वत्सः पुत्रोऽनुबंधो यस्यां सा वत्सा. नुवंधिका वज्रस्वामिमातुरिव, उपलक्षणत्वात् पित्रायनुवंधिकापि मनकादेरिव १०. कन्यया || जनितस्य या सा जनितकन्यका के शिकुमारस्येव, उपलक्षणमिदं अन्येषामपि गर्हितजन्मनां । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230