Book Title: Updesh Chintamani Satik Part 04
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं.|| एयंतर्मुहुर्तेन परावर्तयति. एवं च धातुकोनादयो दोषाः परित्यक्ता भवंति. एतदेवाह-"वि. ता भा.४ हिणालोश्यनिम्मियसज्जा वीसमेश खणं" इत्युक्तार्थ. ॥ ३० ॥ ततः
॥ मूलम् ॥-कयाजराइकजो। संवरणं पारिलं नहिं पएहिं । मुंजे अपरिसामी । आलोए पंचगयदोसं ॥ ३० ॥ व्याख्या-कृतानि, आतुरलानाः, आदिशब्दाहालवृद्धादयस्तेषामोषधपथ्यपारिष्टापनिकादीनि कार्याणि येन स कृतातुरादिकार्यः, यदार्ष--जे गिलाणं पमियर से मं पमियरइ, जे मं पमियर से गिलाणं पमियरइत्ति. ततः संवरणं प्रत्याख्यानं पुरिमार्धादिकं पारयित्वा षन्निः पदैराहारकारणैः, तानि चामूनि-हेदनोपशमार्थ १, वैयावृत्त्यार्थ २, इर्याशुष्ट्यर्थं ३, सप्तदशधा संयमपालनार्थ ४, प्राणधारणार्थ ५, स्वाध्यायादि. धर्मचिंतार्थ वा लुंक्ते. ६. न निष्कारणं जुत्ते इत्यर्थः. यदाह-उण्हमापयरे गणे। कारणं मि य आगए ॥ आहारिज मेहावी । संजएसु समाहिए ॥ १॥ वेयण वेयावच्चे । इरियठाए | य संजमहाए ॥ तह पाणवत्तियाए । उठं पुण धम्मचिंताए ॥२॥ कथं नुंक्ते इत्याह-अ. | परिशाटिः कवलान्मुखाच्च परिशा टिमकुर्वन् , क्व नुक्ते ? आलोके सूक्ष्मजीवरदार्थ सप्रकाश- ।
For Private and Personal Use Only

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230