Book Title: Updesh Chintamani Satik Part 04
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उपचिं
तामा.४ १०५७
स्ति तदा व्युत्सृज्य मुहूर्त्तमात्रं तिष्टेत्, ते कृमयः स्वयमेव परिणमंते. स्थंमिलगुणाश्चामीअणावायमसंलोए । परस्सणुवघाए ॥ समे अफुसिरे या वि । अचिरकालकयंमि य ॥१॥ विनिम्मे पूरमोगाढे । नासन्ने बिलवजिए ॥ तसप्पाणबीयरहिए । उच्चाराईणि वोसिरे ॥ ॥२॥ अनयोलेंशतो व्याख्या-आपातोऽज्यागमः, संलोको दर्शनं, तत्र मनोज्ञसंयतवर्जमि. तरस्वपरपक्षपातसंलसंलोकरहिते. परस्यानुपातिके यत्र कस्यापि बाधा न जवतीत्यर्थः. समे बुग्नरहितेऽशुषिरे तृणादिरहितेऽचिरकालकृते यस्मिन्नृतौ अग्न्यादिना यत्स्थं मिलं जातं, तस्मिन्नेव तौ नान्यत्र, यत्र च ग्राम एकमपि वर्ष उषितस्तत्र द्वादश वर्षाणि यावत्स्थंमिलं स्यादित्यागमः. विस्तीर्णे जघन्यतोऽपि हस्तप्रमाणे, धरमवगाढेऽग्न्यादिना येनाधो जघ. न्यतोऽपि चत्वार्ययुलानि प्रासुकीभृते, शेषं स्पष्टं. ततः संज्ञा व्युत्सृज्य स्थंमिलासन्ने त्रिनि. थुलुकैराचमंति. ततो यथा गतास्तथा व्यावृत्य नैषेधिकीपूर्वमुपाश्रये विशंतीति. मात्र का. विक्यादिनाजनं, तस्य धावनं दालनं, प्रमुखशब्दात्स्वाध्यायवैयावृत्त्यादिसंग्रहः. ततो जो. जनानंतरं बहिर्विचारमात्रकधावनप्रमुखानि कार्याणि कृत्वा प्रायुक्तकारणवशाजाते चतुर्थे !!
For Private and Personal Use Only

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230