Book Title: Updesh Chintamani Satik Part 04
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०५३
उपच-|| गुरुं विज्ञाय उपयुक्ते गुरौ संदिसत्तालोचयामीत्यनुज्ञाप्य तत्पुरोऽनृत्यन्नंगान्यमोटयन्नन्यदजल्पं. तामा.
स्तचित्तो मूकं नातिगाढस्वरं संयतनाषया श्राझेन श्राविकया वा व्यापारं कुर्वत्या येन जा. जनेन- हस्तेन वा यद्यथादत्तं तत्तथालोचयति. यदि पुनर्दिवसः स्वल्पः, स्वयं चासौ श्रांतः, गुरुर्वा कुलादिकार्येण व्यापृतः, ग्लानस्य वा वेलातिक्रमः स्यात् तदा “पुरकम्मपटकम्मे अ. प्प असुझे उहमालोए" इति वचनात् पुरःकर्म पश्चात्कर्म अल्पं न किंचिदस्तीत्यर्थः. अशुकं वाऽधाकर्मादि अल्पं नास्तीत्योघत एवालोचयति. ततो मुखपोतिकया शिरः सपटलं च पतद्ग्रहं प्रमाय॑ मार्जाराद्यापातशंकया ऊर्ध्वमधस्तिर्यदृशं ददानो हस्तधृतपतग्रहोऽर्धावनतकायो जक्तपानं च गुरोर्दर्शयति. यच्च न सम्यगालोचितं तदतिचारशुष्ट्यर्थ "पमिक मामि गोयरचरियाए निकायरियाए" इत्यादि दमकमुक्त्वा कायोत्सगं करोति. तत्र च "अहो जिणेहिं सावजा" इति गाथां चिंतयति, नमस्कारं गाथाघ्यं चेत्यन्ये. ततः पारयित्वा चतुर्विंशतिस्तवं नणित्वा यदि पूर्वं न प्रस्थापितस्तदा स्वाध्यायं प्रस्थापयति. ततः कणं जघन्यतो गाथात्रयमात्रं स्वाध्यायं करोति, उत्कृष्टतो महाप्राणध्यानवलाच्चतुर्दशापि पूर्वाः ||
For Private and Personal Use Only

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230