Book Title: Updesh Chintamani Satik Part 04
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 197
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं- स्मै भगवते नक्तमात्रमवि नानयंतीति प्रकुपिता देवता गमपि विनाशयेत्, श्रुतं च तस्य ।' ताभा..|| भूरिज्रमणश्रांतस्यापरावर्तनया परिगसेत्. परवादी वादार्थमागतस्तं निक्षाकमालोक्यावही. लयेत्. चातुर्वर्ण्यपूर्णे सदसि धर्मदेशनां वितत्य निदाथै ब्रमन्नयं महिम्ना श्येत्, अतः स्वयमाचार्यों न पर्यटति. नक्तं च-नप्पन्ननाणा जह नो अमंति । चनुत्तीसबुझाइसया जि. यंदा ॥ एवं गणी अगुणोववे । सत्थाव नो हिंम जिकक॥ १॥ अत्रापवादमाह'परियरेऽसंतत्ति' असति साधुपरिवाररहितस्य तस्यापि विहरणानुज्ञानात. सत्यपि परिवारे एषणाविशेषशुष्ट्यर्थ जिनकल्पादितुलनार्थ वा स्वयमपि पर्यटतीत्यपि दृष्टव्यं. ॥ ३६ ॥ अथ चारित्रस्याहारशुद्धिमूलत्वादेषणाविषयं विशेषोपदेशमाह ॥ मूलम् ॥-बुहपीमियावि रोगा-नरावि अट्ठाण परिकिलंतावि ॥ निंदंति नावियमणा । समणा न हु एसणं पायं ॥ ३७ ॥ व्याख्या-स्पष्टा, नवरं प्रायोग्रहणादागाढकार्ये | पंचकपरिहान्याऽनेषणीयमपि गृह्णतोऽऽष्टा एवेति. ॥ ३७ ॥ अथ गृहीतस्य नक्तस्य विधिमाह ॥ मूलम् ॥-तो वसहीए पविठ्ठो । निसीहियाए पमिकमे शरियं ॥ विहिणालोइयनि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230