Book Title: Updesh Chintamani Satik Part 04
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 195
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं|| स्थविरादिभिर्दीयमानं गृह्णतो दायकदोषः ६. यदाह-थेरपहुपंकुविवर-जरिअंधत्तवमत्त. ताभा.४ म्मत्ते ॥ करचरण बिन्नपयलिअ-नियलंदुयपाउयारूढे ॥ १ ॥ खंगइ पीस मुंज । कत्त १०४९ लोढे विखिण पिंजइ ॥ दल विरोलश् जेम । जा गुविणि बासवना या ॥ २ ॥ तहत्थकाए गिल । घट्टइ रजश् खिव दफु जइ ॥ साहारण चोरियगं । देश परकं पर वा ॥३॥ व वलिं नवत्त । पिठ्ठराय तहासपच्चवायाजा ॥ दितेसु एवमाइसु । उहेण मुणी न गिहूति ॥ ४ ॥ योग्यमयोग्यं च के अपि संमिख्य यदा ददाति तदा उन्मिश्रदोषः ७. अप. रिणतं द्विधा, व्यजावनेदात्. तत्र सचित्तं वस्तु द्रव्यापरिणतं, नावापरिणतं द्विधा, दायकग्रा. हकन्नेदात्. तत्र योः साधारणेऽन्नादावेकेन दीयमाने द्वितीयस्य नावो न दानपरिणामवानिति दायकनावापरिणतं, ग्राहकनावापरिणतं तु यत्र ज्योः साध्वोर्मध्ये एकस्य मनसि तदन्नादिकं शुद्धं परिणतं, अन्यस्य च तदेवाशुझमिति ७. दध्यादिलेपकृतिप्तं, तत्र च संसृष्टान्यां पात्रकराभ्यां सावशेषऽव्येण चाष्टो भंगाः, अत्र समनंगेषु गृह्णतो लिप्तदोषः, तेषु निरवशे ॥ षव्यतया पश्चात्कर्मदोषस्य परिहर्तुमशक्यत्वात् ए. यत्र दीयमाने परिशाटिनवति स छ.।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230