Book Title: Updesh Chintamani Satik Part 04
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
उप चिं
भा. ४
१०५२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
7
म्मिय - सज्जा वीस मेखणं ॥ ३० ॥ व्याख्या - ततो जक्तग्रहणानंतरं वसतो प्रविष्ट “इरिति पथिक प्रतिक्रामति कथं प्रविष्ट इत्याह-' निसीहियाएत्ति बाह्यव्यापार नि. पेधेन निर्वृत्ता नैधिकी. तथा इयं च शेषसामाचारी सूचयति सा चेयं-गोचरमागतः साधुः प्रथमं वसतेरद्वारे मध्यदेशे मूलद्वारे च त्रिषु स्थानेषु नैषेधिकीं विधत्ते ततः सागारिकाजावे पादौ प्रमार्ष्टि, गुरुदर्शने च नमो खमासमणाय मित्युक्त्वा इषन्नमन्नंजलिबंधं रवयति. उपर्यधश्च जुवं प्रमृज्य दंरुकं स्थाने मुंचति, कल्पादिकं चोपधेरुपरि मुंचति पटलकानि च पात्रको परि स्थापयति, सति संजवे कायिकयादिव्युत्सर्गे विधाय गुरोः पुर ईयां प्रतिक्रामति, कायोत्सर्गे तु निर्गमप्रवेशं गोचरातिचारान् चिंतयति. " काउस्सग्गंमि वि चिंतन स मुदाणियारे" इत्योघनियुक्तिवचनात् तथा च चूर्णिः -
4:
'सोय अइयारो साहुषो गमणे पमुच्च होता जत्तपाणा वा विष्पमाणे जो अश्यारो तं चिंतेऊ उस्सारे." ततश्चतुर्विंशतिस्तवं जपित्वा व खिचाउतं । उवसंतमुवडियं चनाउ ॥ अन्नवितु मेहावी । आलोजा सुसंघए ॥ १ ॥ इति वचनाज्या केपादिरहितं
For Private and Personal Use Only

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230