Book Title: Updesh Chintamani Satik Part 04
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 184
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चि || लेखनां कुर्यादित्याह - 'अचलंति' अचलं दृढं यथा जवत्येवं. काचलग्रहणेन शेषा अपि ताना. ४ तद्गुणाः सूनिताः, तद्यथा - उ थिरं अतुरियं । सर्वं तावत्थमेव पकिलेहे ॥ तो वीयं पफोडे । तश्यं च पुणो पमजिज्ञा ॥ १ ॥ अणचावियं अवलियं । णाणुवंधि अमोसलिं चेन ॥ छप्पुरिमानवखोडा | पाणीपापमणं चेत्र ॥ २ ॥ अनयोग्यरिया -तत्र ऊर्ध्वं कायतो वस्त्रतश्च कायत उत्कुटिको वस्तस्तिर्यक् प्रसारितवन्त्रः, न तु कायत उत्थाय वस्त्रं वा ऊर्ध्वकृत्य प्रत्युपेक्ष्यते, तथा संप्रदायत्वात्. (स्थिरं दृढहस्ततया गृहीतं त्वरितं १०३८ तं यथा जवत्येवं सर्वं वस्त्रं तावत्प्रत्युपेदेत निरीक्षेत, न तु प्रस्फोटयेत् तत्र च यदि जंतून् पश्यति ततो यतनयान्यत्र संक्रमयति, तददर्शनेन ततो द्वितीयमिदं कुर्यात् यत प्रस्फोटयेत्. तृतीयं च पुनरिदं कुर्याद्यदुत प्रमृज्यात् कथं पुनः प्रस्फोटयेत् प्रमृज्याद्वेत्याह नर्तितं यथा वपुषो वस्त्रस्य वा नर्तनं न जवति. अवलितं यथात्मनो वस्त्रस्य वा वलनं मोटनं न भवति, अनुबंधि न निर्व्यवच्छेदं, किंतु वक्ष्यमाणप्रस्फोटनादिविजागं. 'खामो सलिति तिर्यगूर्ध्वमधश्च कुड्या दो परामर्षरहितं यथा जवत्येवं किमित्याह-' पुरिमत्ति ' For Private and Personal Use Only

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230