Book Title: Updesh Chintamani Satik Part 04
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ताभा.४
उपचि छमप्यशुद्धीकृत्य परिहरेदिति. तथा युगं चतुर्हस्तप्रमाणं तन्मात्रे पुरः देवे दत्ता न्यस्ता :
दृष्टिः स युगमात्रदत्तदृष्टिः. अतिपूरचक्षुषातिसूक्ष्मसत्वानिरीक्षणात्, अत्यासन्नलोकने तु स. हसा जीवं दृष्ट्वा पादसंहरणायोगात्. उपलक्षणत्वात् श्वानादीनां रक्षणार्थ पृष्टतः पार्श्वतो-|| ऽपि दत्तोपयोगः. तथा "आयपरेत्यादि", पंकस्थाणुगतश्वानसंग्रामधेनुहयहस्त्यादिपूरीनवनादात्मविराधन या बीजहरिदादिवर्जनात्परविराधनया च विमुक्तः. "अचियत्तंति" अ. प्रीतिकं यत्र साधुप्रवेशे गृहिणां न प्रीतिः, प्रतिकुष्टं निषि. अत्र चूर्णिः-पमिकुठं वि. हं इत्तरियं आवकहियं च, इत्तरियं मयगसूयगाइ, आवकहियं अजुङा मोबमायंगादि. "मामगंति" यत्र गृहाध्यक्षो वक्ति मा मम गृहं कश्चिदागबत्विति. तेदेवं कुलं विवर्जयः न् स साधुर्रहाद्गृहं गृहपरिपाट्येत्यर्थः, हिंमते. कियंती भूमि यावदित्याह--उत्कर्षतो या. वद् छौ क्रोशौ, परतो हि समानीतमशनादि मार्गातिकांतदोषपुष्ट स्याद्, यदाह विवाहप्र. ज्ञप्तिः-अह नंते खित्ताइक्वंतस्स कालाश्कंतस्त मग्गाश्कंतस्स, पमाणाइकंतस्स पाण नो. यणस्स के अठे पसत्ते! गोयमा! जेणं निग्गंथे या निग्गंथी वा फासुझं एसणिजं असण
For Private and Personal Use Only

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230