Book Title: Updesh Chintamani Satik Part 04
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं
१०३६
जा चोलपट्टकपतिए || संथारुत्तरपट्टे । इक्कारसमे तहा दंडे ॥ १ ॥ इत्येतावत्सूपकरणेषु य भा. ४ था सूर्य उदेति तथा प्रतिलेखना प्रारब्धव्या. एतेन ये पाणिरेखा निरीक्षणे प्रतिलेखनाक्षइति मन्यंते ते निरस्ताः, सप्रकाशाप्रकाशोपाश्रयनेदेन पाणिरेखा निरीक्षणस्यानैकांतिकत्वात् उक्तं च-- अरुवावासगपुत्रं परुप्परं पाणिपडिलेहा एए उ णासत्ति. पंचकल्पेऽप्युक्तं - सूरोदये जाणं । पमिले हथियार आढवणकालो || येराग्गयंमि । जबहिणा सो तुलेो ॥ १ ॥ कथं प्रतिलेखनां करोतीत्याह - सबदोस मुक्कमित्यादि त्रीण्यपि क्रियाविशेषणानि, सर्वैः प्रतिलेखनादोषैर्मुक्तं यथा जवत्येवं ते च षट्, यदाह - आरनका सम्म द्दा । वयवा य मोसली तश्या ॥ पष्फोमणा चत्थी । विरिकत्ता वेश्या बहा ॥१॥ तत्र वि परीतकरणात्वरितं वान्यवस्त्रग्रहणादारजटा प्रतिलेखना १. वस्त्रांतः कोण संवलनेनोपधेरुपरिनिविश्य प्रतिलेखनाकरणेन वा संमर्दा २ तिर्यगूर्ध्व अधो वा वस्त्रेण कुड्यादिसंघटनादामोसलित्ति प्राकृतत्वादामर्शवती ३. रेणुगुमितस्य वस्त्रस्य गृहस्थवत्प्रकर्षेण धूननात्प्रस्फोटिका ४. प्रत्युपेक्षितस्य वस्त्रस्याप्रत्युपेक्षिते देपणास्त्रांचलानां वा ऊर्ध्वं विपणाक्षि
For Private and Personal Use Only

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230