Book Title: Updesh Chintamani Satik Part 04
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 172
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप वि.|| दारिद्यश्च चारित्रमपि लजते, न पुनः सिध्यति. तथा ज्ञातो दशविधः कात्यादिधर्मो यैस्ते || ताभा. ज्ञातदशधर्माः, तद्यथा-खंती अजव मव । मुत्ती तव संयमे य बोधवे ॥ सच्चं सोयं अ किं-चणं च वनं च जश्धम्मो ॥१॥ तत्र दांतिमार्दवावमुक्तयः क्रोधमानमायालोजपरिहाररूपाः, तपोऽनशनादिः, संयम बावविरतिः, सत्यं मृषावादविरतिः, शौचं संयमप्रति निरुपलेपता निरतिचारतेत्यर्थः, आकिंचन्यं निःपरिग्रहत्वं, ब्रह्मचर्य चेति. तथा त्रिगु. णैकादशसंख्यास्त्रयस्त्रिंशदित्यर्थः, आशातनाः पुरोगमाद्यास्ताभिरुज्जिताः, तद्यथा-गुरोः पुरतः पार्श्वतः पृष्टतोऽप्यासन्नं गमने स्थाने निषीदने च प्रत्येकं तिस्रस्तिस्रः ए. बहिनूमौ शिष्यस्य गुरोः पूर्वमाचमने १७. गुरोः पूर्व शिष्यस्य श्राझाद्यालपने ११. गुरोः पूर्व शिष्यस्य गमनागमनालोचने १५. भिक्षामन्यस्यालोच्य गुरोरनालोचने १३. निदामन्यस्योपदर्यगुरूणां दर्शने १४. निदायामन्यं प्राग निमंत्र्य गुरोनिमंत्रणे १५. गुरुमनापृच्छ्ययान्यस्मै नैयदाने १६. गुरोर्यत्किंचिदत्वा स्वयं स्निग्धमधुरनदणे १७. रात्रौ कः शेते जागर्ति वेति गुरुणोक्ते जाग्रतोऽपि शिष्यस्य तूष्णी नावे १७. शेषकालेऽपि गुरोाहरतः प्रतिवचनादाने १५. || For Private and Personal Use Only

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230