________________
उवासगदसा पमं यज्झययां । २१ तयाणन्तरं च णं' अणट्ठा दण्डवेरमणस्प्त समणवासरणं पञ्च अइयारा' जाणियब्वा, न समायरियव्वा। तं जहा। कन्दप्ये, कुक्कुर, मोहरिए, सञ्जुत्ताहिगरणे, उवभागपरिमोगाइरित्ते ।८॥५२॥
तयाणन्तरं च णं सामाइयस्स समवासरणं० पञ्च अइयारा जाणियव्वा, न समायरियव्वा । तं जहा। मणदुप्पडिहाणे, वयदुप्पडिहाणे, कायदुप्पडिहाणे, सामाइयस्स सइअकरणया, सामाइयस्स अणवट्टियस्स करणया। ६ ॥ ५३॥
तयाणन्तरं च णं देसावगासियस्त५ समणावासएणं पञ्च अइयारा जाणियव्वा, न समायरियव्वा ।
RA B D तदा। २ After f D E insert अनत्यदडे चउ. विहे परमत्ते। तं । अवज्माणायरिए, पमायायरिए, हिंसप्ययाणे, पावकम्मोवरसे। तस्म णं | All three commentaries omit the passage. ३Com., D E वासगम्म। ४ A D अतिचारा । ५ A B C D E om.; E inserts गहाणवट्टणवस्मगविले वसे, सद्दरूवरसगंधे, वत्यासणयाभरणे, पडिक्कामणे, देवसियं (Ski'. देवसिकं) सव्वं ॥ ६ C Ea कुक्कुइए, D c e कुकुइए (Ski'. कुत्कुच, कौत्कुच्य)। ७ So ace; but A B C D E हिकरणे | CA B C D Eace
गातिरित्ते । (A B C D तदा० । १० D E place this after पञ्च घयारा । ११ B C ace •प्पणिहाणे । १२ A B a वइदुप्य० ; B C a c e •प्पणिहाणे । १३ C a c e पाहणे । १४ 1 सविय। १५C दिसा ।