Book Title: Upasaka Dasha Sutram
Author(s): A F Rudolf Hoernle
Publisher: Bibliotheca Indica

View full book text
Previous | Next

Page 326
________________ हितीयमध्ययनम् । सचित्तट्रव्यव्युत्सर्गादिकं ममवसरणप्रवेशे विदधति शङ्खः, पुनः पोषधिकत्वेन सचेतनादिद्रव्याणामभावात्त न कृतवानयमपिर पोषधिकर इति शङ्खनोपमितः ॥ यावत्करणादिदं द्रष्टव्यम् । जेणेव मनणे भगवं महावीरे तेणेव उवागच्छद, २त्ता ममणं भगवं महावीरं तिक्खत्तो आयाहिणं पयाहिणं करेद, रत्ता वन्दद नममद, २त्ता नचामन्ने नाइदूरे सुस्मममाणे नमममाणे अभिमुहे पञ्जलि उडे पन्जुवामदू त्ति॥ ॥ ११७॥ तए एं समणे ३ कामदेवस्म समणोवासयम तौसे य दूत प्रारभ्य औपपातिकाधीतं सूत्रं तावद्वक्तव्यं यावद्धर्मकथा समाप्ता परिषच्च प्रतिगता। तच्चैवं मविशेषमुपदय॑ते ११। तए णं समणे भगवं महावीरे कामदेवम्म समणोवामयम्म तौसे य महदूमहालीयाए,१२ तास्याश्च महतिमहत्या१२ इत्यर्थः। दमिपरिमाए मुणिपरिमाए जदूपरिसाए, तत्र पश्यन्तीति ऋषयो ऽवध्यादिज्ञानवन्तः, मुनयो वायमाः, यतयो धर्मक्रियासु प्रयतमानाः अणेगसयाए अणेगसयवन्दपरिवाराए,१४ अनेकशतप्रमाणानि यानि वृन्दानि तानि१५ परिवारो यास्याः मा१५ तथा। तस्या धर्म परिकथयतीति मम्बन्धः । किम्भूतो भगवान्, श्रोहबले अदबले ६ महब्बले, ओघवलोऽव्यव १f पौषधिक०, ९ पौषधक० । २af भावार्तनकृतवान् । ३ a f पौषधिक। ४ af एवं • for 'ता। ५ e सुस्मसमाणे । ६ e om. af पंजलियडे । ८ After this, e adds महर्महालौयाए परिसाए। eSee Ov. 856. १० a e only परिपत्। ११ मकल गेषम् । १२ af •महालयाए। १३ ८ महान्नौ० | १४ af • चन्द्र० for °वन्द० । १५ e oin. १६ The reading of e is confused घोहबले छोघबसे यावत्करणादव्यवच्छि बबलः ।

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363