Book Title: Upasaka Dasha Sutram
Author(s): A F Rudolf Hoernle
Publisher: Bibliotheca Indica
View full book text
________________
द्वितीयमध्ययनम् ।
माणम्मं च अणिचं वाहिजरामरणवेयणाप उरं। .
देधे य देवलोए देवेहिं देवमोक्खाई । २। देवांश्च देवलोकान्देवेषु देवमौख्यान्याख्यातौति । .
नरगं तिरिक्खजाणिं माणमभावं च देवलोगं च । मिद्धिं च मिद्धवमहिं छज्जीवणियं परिकहेद ।३। जह जौवा बज्झन्ती मुञ्चन्ती जह य मङ्किलिस्मन्ति । जह टुक्खाणं अन्तं करन्ति केई अपडिबद्धा ।।। अट्टा अट्टियचित्ता जह जौवा दुक्खमागरमुवन्ति।
जह वेरग्गमुवगया कम्मममुग्गं विहाडेन्ति । ५ । श्रातः शरीरतो दुःखिताः, अार्त्तितचित्ताः शोकादिपौडिताः, सातौडाध्यान विशेषादार्त्तितचित्ता इति ॥
जह रागेण कडाणं कमाणं पावो फनविवागो ।
जह य परिहीएकम्मा सिद्धा मिद्धालय मुवेन्ति । ६ । अयानुष्ठेयानुष्ठानलक्षणं धर्ममाह ॥ तमेव धम्म दुविहमाइक्खियं। यन धर्मेण मिद्धा: मिद्धालयमुपयान्तिः स एव धर्मा विविध पाख्यात इत्यर्थः॥ तं जहा। अगारधम्म च° अणगारधम्मं च । छागारधम्मो। दुइ खल्ल मब्वो, मर्वान्धनधान्यादिप्रकारानाश्रित्य, मवत्ताए मर्वात्मना मर्वरात्मपरिणामरित्यर्थः। अगारात्रो अण
१० देवा। २० मिद्विवमहिं। ३ a f अट्ठा, e अड़ा। ४ a f अट्ठिय०, e अडिय० । ५f सुमगं। ६f उपयन्ति । 0eom. ८० अागार० ।

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363