Book Title: Upasaka Dasha Sutram
Author(s): A F Rudolf Hoernle
Publisher: Bibliotheca Indica

View full book text
Previous | Next

Page 334
________________ द्वितीयमध्ययनम्। दादया मुण्डा' भवित्ता अगारात्रो अणगारियं पव्वदया, अयेगदया ‘पञ्चाणुब्वयं सत्तमिक्खावदयं दुवालमविहं गिहिधम्म पवना ॥ श्रवसेसा र परिसा ममणं भगवं महावीरं वन्दित्ता नासित्ता' एवं वयासौ । “सुयक्खाए णं, भन्ते, निग्गन्ये पावयणे, एवं सुपसत्ते, भेदतः, सुभासिए, वचनव्यक्तिः , सुविणोए, सुछु नयेषु विनियोजनात्, सुभाविए तत्त्वभणनात्, अणुत्तरे, भन्ते, निगन्ये पावयणे । धम्म तं प्राइक्खमाणा उपसमं प्राइक्खह, क्रोधादिनिग्रहमित्यर्थः, उवसमं श्राइक्खमाणा विवेगं श्रादुक्खह, का ग्रन्थत्यागमित्यर्थः, विवेगं श्रादुक्खमाणा वेरमणं श्राइक्खह, मानिटत्तिमित्यर्थः, वेरमणं पादुक्खमाणा अकरणं पावाणं कम्माणं या क्खह, धर्ममुपशमादिरूपं त्येति हृदयम् । नत्थि णं अन्ने केद मनो वा माहणे वा जे एरिमं धम्ममाइक्वित्तए, प्रभुरिति शेषः । किमाङ्ग पुण एत्तो उत्तरतरं । एवं वन्दित्ता जामेव दिसं° पाउकया, तामेव दिसं१° पडिगय त्ति ॥ ॥१८॥ अट्टे१ समट्टे त्ति । अस्त्येषो ऽर्थ इत्यर्थः, अथवा अर्थ:१२ नयोदितवस्तुममयः मङ्गतः ॥ इन्ता इति कोमलामन्त्रणवचनम् ॥ ॥ १२८ ॥ अज्जो त्ति आर्या१३ इत्येवमामन्त्र्यैवमवादीदिति ॥ गति ति यावत्करणा दिदं दृश्यम् । खमन्ति तिहखन्ति । ८ २ Kf मंडे। २e om. २f our gaf onlr | ५ eadds पहा before धम्मं । अक्लमाणे। e adls & after उवममं । सेति । eaf हृदवं । १० दिमि। ११ a अत्ये ममढे। १२ e om. चायाः। इति रेवम०, आया इति एवम ।

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363