Book Title: Upasaka Dasha Sutram
Author(s): A F Rudolf Hoernle
Publisher: Bibliotheca Indica

View full book text
Previous | Next

Page 341
________________ ६० सप्तमाङ्गस्य विवरणे । ॥ ९८४ ॥ दिवभभत्तवयल' त्ति दत्तं भृतिभक्तरूपं द्रव्यभोजनलक्षणं? वेतनं मूल्यं येषां ते तथा ॥ कलाकलिं ति प्रतिप्रभातम् ॥ बहूग्करकान्वार्धटिकाः, वारकांश्च गडकान्, पिठरकान्स्थालौः, घटकान्प्रतीतान्, अर्द्धघटकांश्च घटार्द्धमानान्, कलशकानाकार विशेषवतो' वृहटकान्, अलिञ्चराणि च महदुदकभाजनविशेषान्, जम्बूलकांश्च लोकरूढ्यावसेयान्, उनिकाश्च सुरातैलादिभाजनविशेषान् ॥ 9 ॥ १८० ॥ एहि त्ति एव्यति ॥ दुहं ति श्रस्मिन्नगरे || महामाहणे त्ति 'मा' हन्मि' न हन्मीत्यर्थः, श्रात्मना वा ह दनिवृत्तः परं प्रति 'मा हन' इत्येवमाचष्टे यः स माहनः । एव मनःप्रभृतिकरणादिभिराजन्म सूक्ष्मादिभेदभिन्नजीवन त्वामहान्माहनो महामाहनः ॥ उत्पन्ने आवरणचयेणाविर्भूते ज्ञानदर्शने धारयति यः स तथा ॥ श्रत एवातीतप्रत्युत्पन्नानागतज्ञापकः।। अरह त्ति अर्हन्महाप्रातिहार्यरूपपूजार्हत्वात्, " अविद्यमानं वा रह१२ एकान्तः सर्वज्ञत्वाद्यस्य सो रहा : १२ ॥ जिनो रागादिजेत्त्वात् ॥ केवलानि परिपूर्णनि शुद्धान्यनन्तानि वा ज्ञानादीनि यस्य सन्ति स केवली ॥ श्रतीतादिज्ञानेऽपि सर्वज्ञानं प्रतिशङ्का स्यादित्याह, सर्वज्ञः साकारोपयोगसामर्थ्यात्, सर्वदर्शी अनाकारोपयोगसाम १aef दिन्न० । २९ द्रव्यं भोजन० । ३ a f • कल्लि त्ति, ९ कलिं त्ति । ४ ae f कलसका० । ५ a f अरंजराणि । ६९ ०रूद्यवसेयान् । ७९ उष्ट्रिकां । ८ a e f एहि त्ति । & a fom. from मा हन्मि down to आजन्म incl., beginning with सूक्ष्मादि० | १० a f • प्रत्युत्पन्नागत० ; a e f ज्ञायकः । ११e reads ष्यर्हन्नष्टमहाप्रातिहार्यरूपपूजा यात् । १२ ७ रहं । १३ ० ऽरहा | e

Loading...

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363