Book Title: Upasaka Dasha Sutram
Author(s): A F Rudolf Hoernle
Publisher: Bibliotheca Indica

View full book text
Previous | Next

Page 340
________________ घटमध्ययनम् । ५६ प्रा निश्चय विपर्ययलक्षणं गोशालमतानुमारिणां मतेन मिथ्यात्वं प्राा इत्यर्थः। अथवा कलषभावं जितो अहम ने नेति खेदरूपमापन्न इति ॥ नो संचाए' त्ति न शक्नोति । पामोकळ ति प्रमोक्षमुत्तरमाख्यातुं भणितुमिति ॥ ॥ १७४ ॥ गिहमज्झावसन्ता एंति ग्रह अध्यावमन्तो, णमिति वाक्यालकारे । अन्ययथिकान अर्थ/वादिभिः सूत्राभिधेयेवा । भिश्चान्वयव्यतिरेकलक्षणेः । प्रश्नश पर प्रश्ननीयपदार्थैः । कारणे पत्तिमात्ररूपैः । व्याकरणेश परेण प्रनितस्योत्तरदानरूपैः ॥ तिमिणवागरणे ति निरम्तानि स्पष्टानि व्यकानि प्रश्नयाकरण णि येषां, ते निःस्पष्टप्रश्नयाकरणा:८, प्राकृतत्वादा निप्पिटप्रश्नः ॥ रणामतान् कुर्वन्ति ॥ सक्का पुण त्ति शया एव ॥ हे ः श्रमणैरन्यायिका निःस्पष्टप्रायाकरणा: कर्तुम् ॥ ॥ इति षष्ठं विवरणतः ममाप्तम् ॥ सप्तममध्ययनम् । ॥ २८१ ॥ सप्तमं सुगममेव, नवरं भाजीवित्रोवामए त्ति आजीविका गोशालकशिव्याः, तेषामुपासक आजीविकोपामकः । धार्थः श्रवणतो, ग्रहीतार्था वोधतः, पृष्टार्थः मंशये मति, विनिभितार्थ उत्तरलाभे मति ॥ If मंचाइए। २f गिहिम उभा । ३. ग्रहमध्यावर्मा। ४f om. त्य । ५० प्रश्नाय। निप्पिपमिण। c adds बागरणानि Mer व्यक्त नि । ८ निम्पट ।

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363