Book Title: Upasaka Dasha Sutram
Author(s): A F Rudolf Hoernle
Publisher: Bibliotheca Indica

View full book text
Previous | Next

Page 354
________________ नवमदशममध्ययनम् । शिष्टादिनामान्यरुणपदपूर्वाणि दृश्यानि अरुणशिष्टमित्यादि । एतात्र पूर्वानानुसारेणावसेयाः ॥ यदिह न व्याख्यातं तत्सर्वं ज्ञाताधर्मकथाव्याख्यानमुपयुक्रेन निरूप्यावसेयमिति । मर्वस्यापि स्वकीय वचनमभिमतं प्रायश: स्याज्जनस्य । यत्तु स्वस्यापि सम्यग्नहि विहितरुचि: स्यात्, कथं तत्परेषाम् ?। चित्तोल्लासात्कुतश्चिदपि निगदितम् । किञ्चिदेवं मयैतद्यतं यदत्र, तस्य ग्रहममलधियः कुर्वतां प्रीतये मे ॥ ॥ समाप्तमुपासकदशाविवरणम् ॥ १ प्रायमः। २ । यत्र तम्य, ययात्र तस्य for यदत्र तस्य, 'ममाप्तं सप्तमानम्। ३e adds

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363