________________
द्वितीयमध्ययनम्।
दादया मुण्डा' भवित्ता अगारात्रो अणगारियं पव्वदया, अयेगदया ‘पञ्चाणुब्वयं सत्तमिक्खावदयं दुवालमविहं गिहिधम्म पवना ॥ श्रवसेसा र परिसा ममणं भगवं महावीरं वन्दित्ता नासित्ता' एवं वयासौ । “सुयक्खाए णं, भन्ते, निग्गन्ये पावयणे, एवं सुपसत्ते, भेदतः, सुभासिए, वचनव्यक्तिः , सुविणोए, सुछु नयेषु विनियोजनात्, सुभाविए तत्त्वभणनात्, अणुत्तरे, भन्ते, निगन्ये पावयणे । धम्म तं प्राइक्खमाणा उपसमं प्राइक्खह, क्रोधादिनिग्रहमित्यर्थः, उवसमं श्राइक्खमाणा विवेगं श्रादुक्खह, का ग्रन्थत्यागमित्यर्थः, विवेगं श्रादुक्खमाणा वेरमणं श्राइक्खह, मानिटत्तिमित्यर्थः, वेरमणं पादुक्खमाणा अकरणं पावाणं कम्माणं या क्खह, धर्ममुपशमादिरूपं त्येति हृदयम् । नत्थि णं अन्ने केद मनो वा माहणे वा जे एरिमं धम्ममाइक्वित्तए, प्रभुरिति शेषः । किमाङ्ग पुण एत्तो उत्तरतरं । एवं वन्दित्ता जामेव दिसं° पाउकया, तामेव दिसं१° पडिगय त्ति ॥
॥१८॥ अट्टे१ समट्टे त्ति । अस्त्येषो ऽर्थ इत्यर्थः, अथवा अर्थ:१२ नयोदितवस्तुममयः मङ्गतः ॥ इन्ता इति कोमलामन्त्रणवचनम् ॥
॥ १२८ ॥ अज्जो त्ति आर्या१३ इत्येवमामन्त्र्यैवमवादीदिति ॥ गति ति यावत्करणा दिदं दृश्यम् । खमन्ति तिहखन्ति ।
८ २
Kf मंडे। २e om. २f our gaf onlr | ५ eadds पहा before धम्मं । अक्लमाणे। e adls & after उवममं । सेति । eaf हृदवं । १० दिमि। ११ a अत्ये ममढे। १२ e om. चायाः। इति रेवम०, आया इति एवम ।