________________
५२
सप्तमाङ्गम्य विवरणे
गारियं पव्वदयम्स मव्वाश्रो पाणावायाअो वेरमणं, एवं मुमाव यअदिमादाणमेहुणपरिग्गहराईभोयणाश्रो वेरमणम् ॥ एवं अयमाउसो अलगारसामाइए धम्मे परमत्ते। एयम्स धम्मस्स सिक्खाए उवट्ठिए निग्गन्थे वा निग्गन्यौ वा विहरमाणे आणाए। श्राराहए' भवद॥ अगारधम्म दुवालमविहं आइक्खद। तं जहा। पञ्चाणुब्बयाई तिमि गुणव्वयाई चत्तारि सिक्खावयाई । पञ्च अणुव्वयाद । तं जहा। थलाओ पाणावायाो वेरमणं, एवं मुसावायाओ अदिलादाणाओ° सदारसन्तोसे इच्छापरिमाणे। तिमि गुणव्वयाई । तं जहा। अणट्ठादण्डवेरमणं दिसिब्वयं उवभोगपरिभोगे११ परिमाणं । चत्तारि मिक्खावयाएं। तं जहा। मामादयं देसावगामियं पोसहोववासो अतिहिसंविभागो१२। अपच्छिममारणन्तियसलेहणाझूमणाधाराहणा ॥ अयमाउसो अगारमामाइये धम्मे पणत्ते। एयम्स धम्मस्म सिक्खाए १३ उवट्ठिए समणोवासए समणोवासिया वा विहरमाणे आणाए आराहए भवतु ॥ तए णं सा महदमहालिया मणसपरिसा समणम्म भगवो महावीरस्म अन्तिए धम्मं सोचा निसम्म इट्टतुट्ट१५ जाव हियया उट्ठाए उट्टेद, २त्ता समणं भगवं महावीर तिक्खुत्तो आयाहिणपयाहिणं करेदू, २त्ता वन्दद् नमंसद्, २त्ता
१e पव्वयसंति। २ e ममावायायो वेरमणं अदिन्नादाणायो वेरमणं मेड. णायो वेरमणं परिंग्गहराईभोयणायो वेरमणं। ३. अयमाञ्चोसो। ४e adds २ atter वा। ५ विहरमाणा। ६f om. ७ a f थाहारए। ८ अगार । te add ति after अणब्वयाई। १०e adds वेरमणं । ११ af परिभोगमाणं। १२ a f अहासंविभागो। १३ ० सिक्वावए। १४ ॥e f से। १५ । हतुट्ठा ।