________________
द्वितीयमध्ययनम् ।
माणम्मं च अणिचं वाहिजरामरणवेयणाप उरं। .
देधे य देवलोए देवेहिं देवमोक्खाई । २। देवांश्च देवलोकान्देवेषु देवमौख्यान्याख्यातौति । .
नरगं तिरिक्खजाणिं माणमभावं च देवलोगं च । मिद्धिं च मिद्धवमहिं छज्जीवणियं परिकहेद ।३। जह जौवा बज्झन्ती मुञ्चन्ती जह य मङ्किलिस्मन्ति । जह टुक्खाणं अन्तं करन्ति केई अपडिबद्धा ।।। अट्टा अट्टियचित्ता जह जौवा दुक्खमागरमुवन्ति।
जह वेरग्गमुवगया कम्मममुग्गं विहाडेन्ति । ५ । श्रातः शरीरतो दुःखिताः, अार्त्तितचित्ताः शोकादिपौडिताः, सातौडाध्यान विशेषादार्त्तितचित्ता इति ॥
जह रागेण कडाणं कमाणं पावो फनविवागो ।
जह य परिहीएकम्मा सिद्धा मिद्धालय मुवेन्ति । ६ । अयानुष्ठेयानुष्ठानलक्षणं धर्ममाह ॥ तमेव धम्म दुविहमाइक्खियं। यन धर्मेण मिद्धा: मिद्धालयमुपयान्तिः स एव धर्मा विविध पाख्यात इत्यर्थः॥ तं जहा। अगारधम्म च° अणगारधम्मं च । छागारधम्मो। दुइ खल्ल मब्वो, मर्वान्धनधान्यादिप्रकारानाश्रित्य, मवत्ताए मर्वात्मना मर्वरात्मपरिणामरित्यर्थः। अगारात्रो अण
१० देवा। २० मिद्विवमहिं। ३ a f अट्ठा, e अड़ा। ४ a f अट्ठिय०, e अडिय० । ५f सुमगं। ६f उपयन्ति । 0eom. ८० अागार० ।