Book Title: Upasaka Dasha Sutram
Author(s): A F Rudolf Hoernle
Publisher: Bibliotheca Indica

View full book text
Previous | Next

Page 333
________________ ५२ सप्तमाङ्गम्य विवरणे गारियं पव्वदयम्स मव्वाश्रो पाणावायाअो वेरमणं, एवं मुमाव यअदिमादाणमेहुणपरिग्गहराईभोयणाश्रो वेरमणम् ॥ एवं अयमाउसो अलगारसामाइए धम्मे परमत्ते। एयम्स धम्मस्स सिक्खाए उवट्ठिए निग्गन्थे वा निग्गन्यौ वा विहरमाणे आणाए। श्राराहए' भवद॥ अगारधम्म दुवालमविहं आइक्खद। तं जहा। पञ्चाणुब्बयाई तिमि गुणव्वयाई चत्तारि सिक्खावयाई । पञ्च अणुव्वयाद । तं जहा। थलाओ पाणावायाो वेरमणं, एवं मुसावायाओ अदिलादाणाओ° सदारसन्तोसे इच्छापरिमाणे। तिमि गुणव्वयाई । तं जहा। अणट्ठादण्डवेरमणं दिसिब्वयं उवभोगपरिभोगे११ परिमाणं । चत्तारि मिक्खावयाएं। तं जहा। मामादयं देसावगामियं पोसहोववासो अतिहिसंविभागो१२। अपच्छिममारणन्तियसलेहणाझूमणाधाराहणा ॥ अयमाउसो अगारमामाइये धम्मे पणत्ते। एयम्स धम्मस्म सिक्खाए १३ उवट्ठिए समणोवासए समणोवासिया वा विहरमाणे आणाए आराहए भवतु ॥ तए णं सा महदमहालिया मणसपरिसा समणम्म भगवो महावीरस्म अन्तिए धम्मं सोचा निसम्म इट्टतुट्ट१५ जाव हियया उट्ठाए उट्टेद, २त्ता समणं भगवं महावीर तिक्खुत्तो आयाहिणपयाहिणं करेदू, २त्ता वन्दद् नमंसद्, २त्ता १e पव्वयसंति। २ e ममावायायो वेरमणं अदिन्नादाणायो वेरमणं मेड. णायो वेरमणं परिंग्गहराईभोयणायो वेरमणं। ३. अयमाञ्चोसो। ४e adds २ atter वा। ५ विहरमाणा। ६f om. ७ a f थाहारए। ८ अगार । te add ति after अणब्वयाई। १०e adds वेरमणं । ११ af परिभोगमाणं। १२ a f अहासंविभागो। १३ ० सिक्वावए। १४ ॥e f से। १५ । हतुट्ठा ।

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363