________________
द्वितीयमध्ययनम् ।
8€
निमग्गे' मिद्धिक्षेत्रावाप्तिपथः । परिनिव्वाणमग्गे कर्माभावप्रभवसुखोपायः । सव्वदुक्खप्प हौणमग्गे, सकलदुःखक्षयोपायः, इदमेव प्रवचनं फलतः प्ररूपयति ॥ इत्थं ठिया जीवा मिज्ज्ञन्ति, निष्ठितार्थतया, बुज्जन्ति केवलितया ९, मुच्चन्ति कर्मभिः, परिणिव्वायन्ति स्वग्वौभवन्ति । किमुक्तं भवति । सव्वदुक्खाणमन्तं करेन्ति । एगच्चा पुल एगे भयन्तारो, एकार्या श्रद्वितीयपूज्याः " मंयमानुष्ठाने वा श्रदृशौ अर्चा शरीरं येषं ते एकाचः, ते पुनरेकै केन° वायेन मियन्ति, ते भक्तारो निग्रन्थप्रवचन सेवका भदन्ता वा भट्टारका भयत्रातारो वा ॥ पुष्वकम्माव से सेलं श्रन्नतरेस देवल गेसु देवत्ताए उत्तरो भवन्ति महिट्टिएस महज्जुदएसु" महाजसेसु महाबले महाणुभावेसु महासुक्वेस दुरङ्गएस चिरट्ठिएस १९ । ते णं तत्थ देवा भवन्ति महिड्डिया १९ जाव चिट्ठिया हारविराइयवच्छा १४ कडगतुडियथम्भियभुया श्रङ्गद कुण्डलमट्टगण्डतलकल्पोढधारी" विचितत्थाभरणा विद्वत्तमालामउली, १७ विदीप्तानि विचित्राणि वा मउलि त्ति मुकुट विशेष:, [ कल्लापवग्वत्थपरिहिया'"], कल्लाणगपवरमजाल्लेवलधरा १९ भासुरवोन्दी० पलम्ववणमालाधरा दिव्वेणं
Co
af निज्जाण० । २af इहं । ३९ केवलतया । ४ a f परिनिव्वांति, परिनिव्वायते । ५८ भवतीति । ६e करे । ७९ एम० । ८ a f अद्वितौयाः पू० । १. ० नुष्ठानं १० a f पुनरेके केचन ये न सिध्यन्ति । ११९ महज्जएमु । १९ ४ चिरहितेषु । १३ af om. १४a e f •वत्था । १५ Compare the commentaryf to § 112. १f a f • गंडयल० । १० विचित्त ; मउलिमउडा, f •मउलि । १८+ f om १९a e f •वत्याण for • मज्ञाण | Paf भामरवादी ।
०