Book Title: Upasaka Dasha Sutram
Author(s): A F Rudolf Hoernle
Publisher: Bibliotheca Indica

View full book text
Previous | Next

Page 330
________________ द्वितीयमध्ययनम् । 8€ निमग्गे' मिद्धिक्षेत्रावाप्तिपथः । परिनिव्वाणमग्गे कर्माभावप्रभवसुखोपायः । सव्वदुक्खप्प हौणमग्गे, सकलदुःखक्षयोपायः, इदमेव प्रवचनं फलतः प्ररूपयति ॥ इत्थं ठिया जीवा मिज्ज्ञन्ति, निष्ठितार्थतया, बुज्जन्ति केवलितया ९, मुच्चन्ति कर्मभिः, परिणिव्वायन्ति स्वग्वौभवन्ति । किमुक्तं भवति । सव्वदुक्खाणमन्तं करेन्ति । एगच्चा पुल एगे भयन्तारो, एकार्या श्रद्वितीयपूज्याः " मंयमानुष्ठाने वा श्रदृशौ अर्चा शरीरं येषं ते एकाचः, ते पुनरेकै केन° वायेन मियन्ति, ते भक्तारो निग्रन्थप्रवचन सेवका भदन्ता वा भट्टारका भयत्रातारो वा ॥ पुष्वकम्माव से सेलं श्रन्नतरेस देवल गेसु देवत्ताए उत्तरो भवन्ति महिट्टिएस महज्जुदएसु" महाजसेसु महाबले महाणुभावेसु महासुक्वेस दुरङ्गएस चिरट्ठिएस १९ । ते णं तत्थ देवा भवन्ति महिड्डिया १९ जाव चिट्ठिया हारविराइयवच्छा १४ कडगतुडियथम्भियभुया श्रङ्गद कुण्डलमट्टगण्डतलकल्पोढधारी" विचितत्थाभरणा विद्वत्तमालामउली, १७ विदीप्तानि विचित्राणि वा मउलि त्ति मुकुट विशेष:, [ कल्लापवग्वत्थपरिहिया'"], कल्लाणगपवरमजाल्लेवलधरा १९ भासुरवोन्दी० पलम्ववणमालाधरा दिव्वेणं Co af निज्जाण० । २af इहं । ३९ केवलतया । ४ a f परिनिव्वांति, परिनिव्वायते । ५८ भवतीति । ६e करे । ७९ एम० । ८ a f अद्वितौयाः पू० । १. ० नुष्ठानं १० a f पुनरेके केचन ये न सिध्यन्ति । ११९ महज्जएमु । १९ ४ चिरहितेषु । १३ af om. १४a e f •वत्था । १५ Compare the commentaryf to § 112. १f a f • गंडयल० । १० विचित्त ; मउलिमउडा, f •मउलि । १८+ f om १९a e f •वत्याण for • मज्ञाण | Paf भामरवादी । ०

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363